________________
અન્ય આગમોમાં વચૂલિકા સૂત્રનો નિર્દેશ
(१) से किं तं कालिअं ? कालिअं अणेगविहं पण्णत्तं, तं
जहा - उत्तरज्झयणाई......अंगचूलिया वग्गचूलिया विवाहचूलिया....
- नन्दीसूत्रे ॥१३७॥
(२) चूलिका नाम उक्तनुक्तार्थसङ्ग्रहात्मिका ग्रन्थपद्धतिः,
तथा वर्गचूलिकेति वर्गः - अध्ययनानां समूहः, यथाऽन्त-कृद्दशास्वष्टौ वर्गा इत्यादि, तेषां चूलिका ।
- नन्दीसूत्र ॥१३७॥ वृत्तौ, स्थानाङ्गसूत्रे ॥१०-९७५॥ वृत्तौ, पाक्षिकसूत्रवृत्तौ
(३) संखेवितदसाणं दस अज्झयणा पण्णत्ता, तं जहा -
खुड्डियाविमाणपविभत्ती... अंगचूलिया वग्गचूलिया विवाहचूलिया...
- स्थानाङ्गसूत्रे ॥१०-९७५॥
(४) नमो तेसिं खमासमणाणं जेहिं इमं वाइयं अंगबाहिरं
कालियं भगवंतं, तं जहा - उत्तरज्झयणाई.... अंगचूलियाए वंगचूलियाए विवाहचूलियाए....
- पाक्षिक सूत्रे
समस्या का कमाल का पहला मामला सामना कर