________________
परिशिष्ट ३ म०००स्या रहस्ये उल्लिखिता न्यायाः
२५,२६
३९
न्यायाः
पृष्ठाङ्कः विशिष्टवाचकानां पदानां विशेषणवाचकपदसमवधाने सति विशेष्यार्थमात्रपरत्वम् । १५,१११ सकृदुच्चरितः शब्दः सकृदेवार्थ गमयति । यद्विशेषयोः कार्यकारणभावः स तत्सामान्ययोरपि । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम् । एकत्र द्वयम् ।
१३,४२ तद्धेतोरेवास्तु किं तेन ?
६४ धर्मिकल्पनातो धर्मकल्पना लघीयसी ।
६४,११३ एकं सीव्यतोऽपरप्रच्युतिः ।
परिशिष्ट ४-म..स्या रहस्ये उल्लिखितानि विशेषनामानि नाम
पृष्ठाङ्क: नाम
पृष्ठाङ्क: अष्टसहस्रीकारः (विद्यानन्दः) २३ नव्यचार्वाक:
५८,६० उच्छृखलाः
२९ नव्यनैयायिकः उदयनः
नव्यमतानुयायो
. ४३ ऋजवः १०,५१,९९ नुतननैयायिकः
८९ एकदेशी
१४,५१ नैयायिकः ५,४८,६६,६७,९८. कन्दलीकारः (श्रीकण्ठे:)
नैयायिकैकदेशी
७,१६ कापिलमतम्
प्रगल्भः गङ्गेशः
४ प्राञ्चः
५,६३,१०८ ग्रान्थिकाः
प्राभाकराः चार्वाकः
५८ बौद्धः .
१३,१०३,१०७ जरन्नैयायिकः ६५ भट्टाः
७०,७१ तथागतः १८ भवदेवः
२२ तौतातिकैकदेशी
३० मणिकृत्२,४,१,१५,५४,८२,९०,९१,९२,१११ दिगम्बराः ९,३८,४१ १५ महोपाध्यायः ..
११४ दीधितिकृत् ९,२२,३६,७९,८४,९८ मीमांसक:
६६,१०३ देवसरिः
८१ यशोविजयः
७,३२
प्राञ्चः