________________
१६०
सन्धान-कवि धनञ्जय की काव्य चेतना
(ii) अव्यपेत द्वितीयपादगत मध्य यमक ;
चकम्पिरे किंपुरुषा भयेन दिशां विमेशुर्नगजा गजाश्च ।
मर्मप्रहारैः परुषैर्वचोभिस्तयोरभूत्तत्र महान्विमर्दः ॥१ (iii) अव्यपेत तृतीय पादगत मध्य यमक
एषा कटाक्षपातेन सारङ्गीलोललोचना।
वने दिशि दिशि भ्रान्ता दीर्घमन्वीक्षते पतिम् ॥२ (iv) अव्यपेत चतुर्थपादगत मध्य यमक
त्वमिहात्थ यथा तथा स नो चेत्सुभट: प्राणपरिव्यये सहिष्णुः ।
किमिहोत्सहतेऽधिपो ममाहुनिजशूरेषु हि विप्रियं प्रियं वा ॥३ (v) व्यपेत प्रथम पादगत मध्य यमक
सर्व: कुमारः सुकुमारमूर्ति: सोष्णीषमूर्टोन्नतिरौर्णिकीभ्रूः ।
आलिङ्गितश्रीकरकङ्कणाङ्कमार्गादिवावर्तितकण्ठरेखः ॥४ Ki) व्यपेत तृतीय पादगत मध्य यमक
सरसीजलप्लवहिमस्तमसौ द्विपदानसौरभमथानुभवन् ।
मृगनाभिगन्धमपि गन्धवहः सभयं वनेचर इवाभिययौ ॥५ (vii) व्यपेत चतुर्थपादगत मध्य यमक मन्दोदर्यामिच्छसि चित्तव्यतिपातं
न्याय्यं त्वं वैभीषणमुक्तं न शृणोषि । नाद्याप्युच्चैः किञ्चिदतीतं तव कार्य
गत्वा विष्णुं तं प्रभविष्णुं वरिवस्य ॥६ १. द्विस,५.३१ २. वही,७८९ ३. वही,१०.४२ ४. वही,३३१ ५. वही,१२.४६ ६. वही,१३.२०