________________
आनन्दाब्धिबृहत्तरङ्गचपलाः पौरा गुरोरागमङ्कांक्षन्तः कृतबुद्धयो ववृधिरे द्रष्टुं सदोत्कण्ठिताः । दष्टवाऽऽनन्दपरिप्लुताः परिणते प्राक्स्थापिते तोरणे, साहस्त्रैर्बहुभिर्वृते गुरुवरे सत् " स्वागतं " चक्रिरे ॥८०॥
शार्दूलविक्रीडितम्
सोत्साहं तैर्धनदसदृशैः श्रेष्ठिवर्गैरथैवं, प्राप्तानन्दैरपचितिमितः सूरिवर्य्यः क्रमेण । ग्रामस्थांस्तान् जिऩपतिगृहान् सप्त भव्यान्प्रपद्य, प्रत्यावृत्तः प्रमुदितमतिः श्रीजिनेशान् प्रणम्य ॥८१॥ मन्दाक्रान्ता०
इत्थं सौधमये पुरेऽथ रुचिरे संमृष्टसंसेचिते, रम्यैर्वाद्यशतैर्ध्वजैश्च विविधैर्गेयैर्मनोहारिभिः । सार्द्धं तत्र समागते गुरुवरे पौरा गृणन्तो जयं, रम्यं पट्टमधिष्ठिते च परचा भक्त्या नतिं तेनिरे ॥८२॥ शैवालञ्जनता सभा ननु सरः पद्म मुनीनां गणः, पन्यासप्रभृतिः कुशेशयचयः किंजल्कसंशोभितः । आचार्य्या हि सहस्रपत्रसदृशाः ख्यातिं गता भूतले, मध्येऽज्ञानतमोपहो गुणनिधिः सूर्योऽथ सूरिर्बभौ ॥८३॥
शार्दूलविक्रीडितम्
इतो गन्तुं सूरिस्त्वरयति जनान् राणकपुरम्, पुन: पौरो लोको ज्ञपयति गुरो सन्ति दिवसाः । इदानीं स्वं वासं स्थिरयतु भवान् यास्यति ततः, स एवं विज्ञप्तो वसति जनकल्याणनिरतः ॥८४॥
शिखरिणीच्छन्दः
शान्तस्यास्य पुरो विवेकनिधिभिः प्राज्ञैर्जनैः सादडीग्रामस्थैः प्रविधातुमुत्सवममुं लक्षत्रयं सञ्चितम् । साहाय्ये कृतनिश्चयान् गृहपतीनाढ्यन्प्रतिष्ठोत्सवे, दृष्ट्वाऽऽनन्दमुपागतः स निरगाच्छान्ते मुहूर्ते बहिः ॥८५॥ श्रीकीर्तिकल्लोलकाव्यम्
183