________________
[ २७
राध्ययन सूत्र ]
एयमटुं निसामित्ता, हेऊकारणचोइओ । तभी नमी रायरिसी, देविन्दं इणमन्त्रवी ॥ २९ ॥ असई तु मरगुस्सेहिं, मिच्छा दंडो पउंजए । अकारिणोऽत्थ बज्झति, मुचय कारओ जणो ॥ ३० ॥ एयम निसामिता, हेऊकारण चोइन । तत्रो नमिं रायरिसिं, देविन्दो इरणमव्यवी ।। ३१ ।। जे के पत्थिवा तुझे, नानमंति नराहिया ! बसे ते ठावतां, तो गच्छसि खत्तिया ! ॥ ३२ ॥ यम निसामित्ता, हेऊकारणचोश्रो । तो नमी रायरिसी, देविंदं इणमब्बवी ॥ ३३ ॥
ज़ो सहस्सं सहस्ताणं, संगामे दुजए जिणे । एग जिरोज्ज प्रयाग, एस से परमो जत्रो ॥ ३४ ॥ अप्पाणमेष जुज्भाहि, किं ते जुज्भेण वज्झओ । अप्पणा चैव अप्पा, जइत्ता सुहमेहए ॥ ३५ ॥ पंचिदियाणि कोहं, माणं मायं तहेव लोहं च । दुज्जयं चेत्र अप्पाणं, सव्वं अध्ये जिए जियं ॥ ३६ ॥ एयम निसामित्ता, हेऊकारण चोइन । तभी नम रायरिसिं, देविन्दो इराणमध्वी ॥ ३७ ॥ जता विउले जन्ने, भोत्ता समणमाहणे |
दच्चा भोच्चा य जिट्ठा य, तत्र गच्छसि खत्तिया ! ॥ ३८ ॥ पयम निसामित्ता, हेऊकारणचोइओ ।
तभ नमी रायरिसी, देविंद इणमब्बवी ॥ ३९ ॥
जो सहस्सं सहस्साग, मासे मासे गवं दए । तस्स वि संजमो सेओ, दिन्तस्स वि. किंवणं ॥ ४० ॥