________________
२६]
[श्रीउत्तराध्ययनसूत्र
एयमढे निसामित्ता, हेऊ कारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ।। १७ ॥ पागारं कारइत्ता, गोपुरट्टालगाणि य । उस्सूलगसयग्बीओ, तओ गच्छसि खत्तिया! ॥ १८ ॥ एयमदं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी देविंद इणमब्बवी ।।१६।। सद्ध नगरं किच्चा, तवसंवरमग्गलं । खत्तिं नि उणपागारं, तिगुत्तं दुप्पधंसयं ।। २०॥ धणु परक किच्चा, जीवं च इरियं सया। धिइं च केयर किचा, सच्चेण पलिमन्थए ॥ २१ ॥ तवनारायजुसणं, भित्तणं कम्मकंचुयं । मुणी विगयसंगामो, भवाओ परिमुञ्चइ ।। २२ ।। एयमढे निसामित्ता, हेऊकारणचोइओ। तो नमि रायरिसिं, देविन्दो इणमब्बवी ॥ २३ ॥ पासाए कारइत्ता, वद्धमाणगिहाणि य। बालग्गपोइयाओ य तओ गच्छसि खत्तिया !॥ २४ ॥ एयमटुं निसामित्ता, हेऊकारणचोइओ। तमो नमी रायरिसी, देविन्दं इणमब्बवी ॥ २५ ॥ संसयं खलु सो कुणह, जो मग्गे कुणह घरं। जत्येव गन्तुमिच्छेज्जा,तत्थ कुम्वेज्ज सासयं ॥ २६ ॥ यमढे निसामित्ता, हेऊकारणच इमो। .... तो नमि नायरिसिं, देविन्दो इणमब्बवी ॥ २७ ॥ आमोसे लोमहारे य, गठिभेए य तक्करे । नगरस्स खेमं काऊणं, तो गच्छसि खत्तिया! ॥२०॥