________________
श्रीउत्तराध्ययन सूत्र ]
सुद्धेसाओ नच्चाणं,
तत्थ ठवेज भिक्खू अप्पा | घास मेसेज्जा,
रसगिद्धे न सिया भिक्ख । ए ॥ ११॥ पन्तःणि चेव सेवेज',
सीय पिंड पुराणकुम्मासं । दु बुक्कसं पुलागं वा,
जवणट्टाए' निसेवए मन्युं ॥ ११ ॥ जे लक्खणं च सुविणं च,
अङ्गविजंच जे पउंजति । न हु ते समणा बुच्चति,
एवं आयरिएहिं अक्खायं ||१३||
जायाए
इह जीवियं अणियमेत्ता,
पभट्टा समाहिजोएहिं ।
ते कामभोगरस गिद्धा,
उववज्जति असुरे काए ॥ २४ ॥
[ २३
ततो विय उव्वट्टित्ता,
संसारं व अणुपरियडति । वहुकम्मले वलित्ताणं,
बोही होई सुदुलहा तेसिं ॥१५॥ कसिपि जो इमं लोय,
पडिपुराणं दलेज इक्कस्स । तेणावि से न संतुस्से,
इइ दुप्पूरए इमे आया ॥ १६ ॥
१. जवणट्ठा। २. अणुचरंति, अणुपरिथति, परियडति । ३. जत्थ