________________
श्रीउत्तराध्ययन सूत्र ]
धीस्स्स पस्स धीरतं, सव्वधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिट्ठे, देवेसु उववज्जइ ॥ २९ ॥ तुलियाण बालभावं, अबालं चेव पण्डिए । चइऊण बालभावं बालं सेवए मुणी ॥ ३२ ॥ त्ति बेमि ॥ ॥ एलयज्भयं समत्तं ॥
॥ श्रह काविलियं श्रमं श्रयणं ॥
धुवे श्रसासयम्मि,
संसारम्मि दुक्ख पउराए । किं नाम होज तं कम्मयं,
'जे हं दुग्गइं न गच्छेजा ॥ १ ॥ विजहित्त पुग्वसंजोयं,
न सिहं कहिंचि कुब्वेजा । असिणेह सिणेह करे हिं,
दोसपो से हि मुच्चए भिक्खु ||२|| तो नागदंसणसमग्गो,
हिनिस्साए सव्वजीवाणं ।
तेसिं विमोक्खणट्ठाए,
भासह मुशिवरो विगय मोहो || ३ ||
सव्वं गंथं कलहं च,
सव्वेसु
विप्पजहे तहारिहं भिक्खू ।
कामजा एसु,
पासमाणो न लिप्पइ ताई ॥४॥
[ २१
१. सच्च० । २. धुम्मि मोहगहणए । ३. जेणाधं दुग् गई श्रो
मुच्चेमा ।