________________
श्रीउत्तराध्ययनसूत्र ]
[
.
अजेवाहं न लब्भामि, अवि लाभो सुए सिया। जो एवं पडिसंचिक्खे, अलाभो तं न तजए ॥ ३१॥ . नच्चा उप्पइयं दुक्ख, वेयणाए दुहट्टिए । अदीणो थावए पन्नं, पुट्ठो तत्थऽहियासए ॥ ३२ ॥ . तेइच्छं नाभिनंदेजा संचिक्खत्तगवेसए । एवं खु तस्स सामग, ज न कुजा न कारवे ॥ ३३ ॥ अचेलगस्स लुहस्ल, संजयस्स तवस्सियो । तणेसु सयमाणस्स, हुजा गायविराहणा ॥ ३४॥ आयवस्स निवारण, 'अउला हवइ वेयणा । एवं नच्चा न सेवंति, तंतु तणतजिया ॥ ३५॥ . *किलिन्नगाए मेधावी, पंकेण व रएण वा। घिसु वा परियावेण, लायं नो परिदेवए ॥ ३६॥ वेएजा निज्जरापेही, आरियं धम्मणुत्तरं । जाव सरीरभेउत्ति, जल्लं काएण धारए ॥ ३७॥.... अभिवायणमब्भुट्ठाणं, सामी कुजा निमंतणं । .. जे ताई पडिसेवन्ति, न तेसिं पीहए मुणी ॥ ३८ ॥ अणुक्कसाई अप्पिच्छे अन्नाएसी अलोलुए।.. *रसेसु नाणुगिज्झेजा नाणुतप्पेज पन्नवं ॥ ३६ ॥ से नूणं मए. पुव्वं, कम्माऽणाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कराहुई ॥ ४०॥ अह पच्छा उइजन्ति, कम्माऽणाणफला कडा। एवमस्लासि अप्पारणं, नच्चा कम्मविवागयं ॥४१॥ निर?गम्पि विरो, मेहुणाश्रो सुसंवुडो। .::
जो सक्खं नाभिजाणामि, धम्नं कल्लाणपावगं ॥४२॥ ....१. विउला, तिदुला। २. तंतयं । ३, किलिष्टगाए । ४. सरसेतु। ५. नसु पीपए मुणी। ......... . .