________________
दसवेलियसुतं
तहेव विणीयप्पा उववज्झा हया गया । दीसंति दुहमेहंता अभियोगमुवट्टिया ॥ ५ ॥ सहेव सुविणीयच्पा उववज्झा हया गया । दीसंति सुह मेहता इड्डि पत्ता महायसा ॥ ६ ॥ तहेव श्रविणीयप्पा लोगंसि नरनारिश्रो । दीसंति दुइमेहंता छाया ते 'विग़लिंदिया ॥ ७ ॥ दंडसत्थपरिजुराणा असम्भवयहिं य । कलुणा विवन्नच्छंदा खुप्पिवासाइपरिगया ॥ ८ ॥ तहेव सुविणीयप्पा लोगंसि नरनारिओ । दीसंति सुहमेहता इर्दि पत्ता महायसा ॥ ६ ॥ तहेव अविणीयप्पा देवा जक्वा य गुज्झगा । दीसति दुह मेहता आभियोगमुवट्ठिया ॥ १० ॥ सहेव सुविणीयप्पा देवा जक्वा य गुज्झगा । दीसति सुहमेहंता इढि पत्ता महायसा ॥ ११ ॥ जे श्राय रियउवज्झायाणं सुस्सूसावयांकरा | तेसिं सिक्वा पवड्ढति जलसित्ता इव पायवा ॥ १२ ॥ अप्पणट्ठा परट्ठा वा सिप्पा नेउणियणि य । गिहिणो उवभोगट्ठा इहलोगस्स कारणा ॥ १३ ॥ जेण बंधं वह घोरं परियावं च दारुणं । सिक्खमाण नियच्छंति जुत्ता ते ललिइंदिया ॥ १४ ॥ तेवितं गुरुं पूयंति तस्स सिप्पस्स कारणा । सक्कारंति णमंसन्ति तुट्टा निद्देसवत्तिणो ।। १५ ।। किं पुरा जे सुयग्गाही अन्तहियकामए । आयरिया जं वए भिक्खू तम्हा तं नाइवत्तए । १६ ॥
१. विगलितेंदिश्रा
अभयरण ६-२
.
४५