________________
अज्झयण ६
दसवेालियसुतं
तम्हा एय वियाणित्ता दोसं दुग्गइवड्ढणं । वणस्सइसमारंभं जावज्जीवाए वज्जए ।। ४३ ॥ तसकायं न हिंसंति मणसा वयस कायसा । तिविहेण करणजोरण संजया सुसमाहिया ॥४४॥ तसकायं विहिंसंतो हिंसइ उ तयस्लिए। तसे य विविहे पाणे चक्खुसे य अचक्खुसे ॥ ४५ ॥ तम्हा एयं वियाणित्ता दोसं दुग्गइवड्ढणं । तसकायसमारंभ जावज्जीवाए वज्जए ॥ ४६॥ जाइं चत्तारिऽभोज्जाइं इसिणाहारमाइणि । ताइं तु विवजन्तो संजम अणुपालए ॥७॥ पिंड सेज्जं च वत्थं च चउत्थं पायमेव य । अकप्पियं म इच्छेजा पडिगाहेज्ज कप्पियं ॥४८॥ जे नियागं ममायंति कीयमुद्देसियाहडं । वहं ते समणुजाणंति इइ वुत्तं महेसिणा ॥ ४६॥ तम्हा असणपाणाई. कीयमुद्देसियाहडं । वज्जयंति ठियप्पाणा निग्गंथा धम्मजीविणे। ॥ ५० ॥ कंसेसु कंसपारसु कुंडमोएसु वा पुणे । भुंजतो असणपाणाइ श्रायरा परिभस्सइ ॥ ५१ ॥ सीओदगसमारंभे मत्तधोयणछड्डणे । जाई छरांति भूयाई दिट्टो तत्थ असंजमो ।। ५२ ॥ पच्छाकम्म पुरेकम्मं सिया तत्थ न कप्पइ । एयमट्ट न भुजंति निग्गथा गिहिभायणे ।। ५३ ॥ प्रासंदीपलियंकेसुमंचमासालएसु वा । अणायरियमज्जाणं आसइत्तु सइतु वा ॥ ५४॥ नासंदीपलियंकेसु न निसेज्जा न पीढए । निग्गंथाऽपडिलेहाए बुद्धवुत्तमहिगा ॥ ५५॥