________________
श्रीउत्तराध्ययनसूत्र ]
[१३१
नामणुन्नेसु फासेसु रागदोसनिग्गहं जणयइ, तप्पञ्चइयं च णं कम्मं न बन्धइ , पुवबद्धं च निजरेइ ॥ ६६ ॥
कोइ विजएणं भन्ते ! जीवे किं जयइ ? को खन्ति जणयइ, कोहवेयणिज कम्मं न बन्धइ, पुवबद्धं च निजरेइ ॥६७।। __ माणविजपणं भन्ते ! जीवे किं जणयह ? मा० मद्दवं जणयइ, माणवेयणिज कम्म न बन्धइ, पुव्वबद्ध च निजरेइ ।। ६८।।
मायाविजएं भन्ते ! जीवे किंजण्यइ ? मा० अजवंजणयह, मायावेयणिज कम्न बन्धइ, पुव्यबद्धं च निजरेइ ॥६६॥
लोभविजए भन्ते ! जीवे किंजण्यइ ? लो० संतोसं जणयइ, लोभवेयणिज कम्मं न बन्धइ, पुधबद्धं च निजरेइ ७०.
पिजदोस मिच्छादसणविजएवं भन्ते ! जीवे किं जणयइ? पि० नाणदंसणचरित्ताराहणयाए अब्भुट्टेइ । अट्टविहस्स कम्पल कम्मगण्ठिविमोयणयाए तप्पढमयाए जहाणुपुवीए अट्ठावीसइ विहं मोहणिज कम्मं उग्घाएइ पंचविहं नाणावरणिज, नवविहं दंसणावरणिज, पंचविहं अन्तराइयं, एए तिन्नि वि कम्मं से जुगवं खवेइ । तो पच्छा अणुत्तरं कसिणं पडिपुराणां निरावरगां वितिमिरं विसुद्धं लोगालोगप्पभावं केवलवरनाणदंसां समुप्पाडेइ । जाच सजोगी भवइ, ताव ईरियावहियं कम्मं निबन्धइ सुहफरिसं दुसमयाटिइयं । तं पढमसमए बद्ध, विइयसमर वेइयं, तइयसमए निजिए, तं बद्धं पुढे उदीरियं वेइयं निजिए. सेयाले य अकम्मं यावि भवइ ७१.
१. अट्टविहकम्मविमोयणाए । २-गसभावं ।