________________
१३०]
[ श्रीउत्तराध्ययनसूत्र
दसणसंपन्नयाए ण भन्ते ! जीवे किं जणयइ ? दं० भवमिच्छत्तछेयां करेइ, परं न विज्झायइ । परं अविज्झापमाणे अगुत्तरेण नाणदसणेण 'अप्पा संजोएमाणे सम्म भावेमाणे विहरइ ।। ६० ।।
- चरित्तसंपन्नायाए णं भन्ते ! जीवे किं जणयइ ? चरित्त० सेलेसीभावं जणयइ। सेलेसिं डिवन्ने य अणगारे चत्तारि केवलीकम्मसे खवेइ । तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिव्यायइ, सब्यदुक्खाणमन्तं करेइ ॥ ६१॥ - सोइन्दिय निग्गहेणं भन्ते ! जीवे किं जणयइ ? सो० मणुनामणुन्नेसु सद्देसु रागदोसनिग्गहं जणयइ तप्पञ्चइयं कम्म च ण न बन्धइ, पुत्रबद्धं च निजरेइ ॥ ६२ ॥ .... चक्खिन्दियनिग्गहेणं भन्ते ! जीवे किं जणयइ ? च०मणुनामणुन्नेसु रूवेसु रागदोसनिग्गहं जणयइ,, तप्पञ्चइयं च णं कम्मन वन्धइ, पुवबद्धं च निजरेइ ।। ६३ ।।
घाणिन्दियनिग्गहेण भन्ते !- जीवे किं जणयइ ? घा० मणुनामणुनेसु गन्येसु रागदोस निग्गहं जणयइ, तप्पञ्चइयं च शं कम्मं न बन्धइ, पुवबद्धं च निजरेइ ॥ ६४ ॥
जिभिन्दियनिग्गहे भन्ते! जीवे किं जणयइ ? जि० मणुबामणुन्नेसु रसेसु रागदोसनिग्ग जणयइ, तप्पञ्चइयं च ण कम्मं न बन्धइ, पुवबद्धं च निजरेइ ।। ६५.!! ..
फासिन्दियनिग्गहेणं भन्ते ! जीवे किं जणयह ? फा० मणु-णं विहरइ ॥३०॥. . ..