________________
दसवेलियसुत्तं
तोगुण पहाणस्स उज्जुमइखन्तिसंजमरयस्स । परीसहे जिणंतस्स सुलहा सुगइ तारिसगस्स ॥ २७ ॥ पच्छा वि ते पयाया खिष्पं गच्छन्ति अमरभवणाई | जेसिं पिओ तवो संजमो य खन्ती य बम्भचेरं च ॥ २८ ॥ इच्चेयं छज्जीवणियं सम्मद्दिट्ठी सया जए । दुल्लई लहित्तु सामरणं कम्मुणा न विराहिजा सि ॥ २६ ॥ ॥ त्ति चेमि ॥
॥ चउत्थं छज्जीवणियज्झयणं समत्तं ॥
अज्झयण ५-१
|| पिंडेसया नामं पंचमममयणं - पढमो उद्देश्रो || संपत्त भिक्खकालम्मि श्रसंभन्तो श्रमुच्छिओ । इमेण कमजोगेण भत्तपाणं गवेसए ॥ १ ॥ से गामे वा नयरे वा गोयरग्गमश्र मुणी । चरे मन्दमणुव्विग्गो अव्यक्खित्तेण चेयसा ॥ २ ॥ पुरओ जुगमायाए पेहमाणो महिं चरे । वजन्तो वीयहरियाए पाणे य दगमट्टियं ॥ ३ ॥ वायं विसमं खाणुं विज्जलं परिवज्जए । संकमेण न गच्छेजा विजमाणे परक्कमे ॥ ४ ॥ पवडते व से तत्थ पक्खलन्ते व संजए । हिंसेज पाणभूयाई तसे अदुव थावरे ॥ ५ ॥ तम्हा तेरा न गच्छेजा संजए सुसमाहिए । सह अन्नेण मग्गेण जयमेव परक्कमे ॥ ६ ॥ इङ्गाले छारियं रासिं तुसरासिं च गोमयं । ससरक्खेहिं पाहिं संजय तं नद्दक्कमे ॥ ७ ॥ न चरेज वासे वासन्ते महियाए व पंडतिए । महावाए व वायंते तिरिच्छसंपाइमेसु वा ॥ ८ ॥
१३