________________
. श्रीउत्तराध्ययनसूत्र )
वाणारसीए बहिया, उजागम्मि मणोरमे । फासुर सेजसंथारे, तत्थ बासमुवागए ।। ३ ।। अह तेणेव कालेणं, पुरीए तत्थ माहणे । विजयघोसि त्ति नामेण, जन्नं जयइ वेयवी ।। ४ ।। अह से तत्थ अरणगारे, मासक्खमणपारणे । विजयघोसस्स जन्नम्म, भिक्खमट्ठा उवट्टिर ॥ ५ ॥ समुवट्टियं तहिं सन्तं, जायगो पडिसेहए । न हु दाहामि ते भिक्ख, भिक्खू ! जायाहि अन्नो ॥६॥ जे य वेयविऊ विमा, जन्नट्ठा य जे दिया। जोइसंगविऊ जे य, जे य धम्माण पारगा ॥ ७ ॥ जे समत्था म्ममुहत्तं, परमप्पारणमेव यां तेसिं अनमिण देयं, भो भिक्खू : सव्वकामियं ॥ ८ ॥ सो तत्थ एव पडिसिद्धो, जायगेण महामुणी । न वि रुट्ठो न वि तुट्ठो, उत्तमट्टगवेसनो ॥ ६ ॥ नन्नटुं पाण हे वा, नवि निव्वाहणाय वा। तेसिं विमोक्खणट्टाए, इमं बयण मब्बवी ॥ १० ॥ नवि जाणसि वेयमुहं नवि जन्ना जं मुहं । नक्खत्तारण मुहं जंच, च धम्माण वा मुहं ॥ ११ ॥ जे समत्था समुद्धत्तुं, परमप्पारणमेव य । न ते तुमं वियाणासि, अह जाणासि तो भण ।। १२ ।। तस्सक्खेवपमुक्खं तु, अचयन्तो तहिं दिओ। सपरिसो पंजली होउं, पुच्छई तं महामुणिं ।। १३ ।। वेयाण च मुहं बूहि, बूहि जन्नाण ज मुहं। नक्खत्ताण मुहं वूहि, वूहि धम्माण वा मुहं ॥ १४॥
१. भिक्खस्सट्टा।