________________
१०६]
[श्रीउत्तराध्ययनसूत्र
एयाओ पंच समिईओ, समालेग वियाहिया। इत्तो य तओ गुत्तीओ, वोच्छामि अणुव्यसो ।। १६ ॥ सच्चा तहेव मोग्ना य सञ्चामोला तहेव य । चउत्थी असच्चनोसा य, मणगुत्ती च उश्विहः ॥ २० ॥ संरम्भसमारम्भे, प्रारम्भे य तहेव य । म पत्तनाशं तु, नियत्तिज जयं जई ।।२१।। सच्चा तहेव मोसा य. सच्चा मोला तहेव य। च उत्थी असच्चमोसा य. वइगुत्ती चउव्यिहा।। २२॥ संरम्भ समारम्भे, प्रारम्भे य तहेव य । वयं पवत्तमा तु, नियत्तिज जयं जई ।। २३ ॥ ठाणे निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघण पलंघणे, इन्दियाण य मुंजणे ।। २४ ॥ संरम्भसमारम्भे, आरम्भस्त्रि तहेव य । कायं पक्त्तमा त, नियतिज जयं जई ॥ २५ ॥ एयाओ पञ्च समिईओ, चरणस्स य पवत्तणे । गुत्ती नियत्तणे वुत्ता, असुभत्थेसु सम्बसो।। २६॥ एसा पवयणमाया, जे सम्मं आयरे मुणी। . सो खिप्पं सव्यसंसाग, दि.प्पमुच्चइ पण्डिए ।।२७।त्ति बेमि।।
॥ समिईयो समत्तायो ।
॥अह जनहज्जे पंचवीसइमं अज्झयणं । माहाकुलसंभूरो, आसि हिप्पो महायसो।' जायाई जमजन्नम्मि, जयघोसि त्ति नामओ ।। १ ।। इन्दियग्गामनिग्गाही, मग्गगामी महामुणी। गामाणुगाम रीयन्ते, पत्तो वाणारसिं पुरि ॥२॥