________________
श्रीउत्तराध्ययनसूत्र]
[६६
एगकजपचनाणं विसेसे किं नु कारण ? धम्मे दुविहे मेहावी, कहं विपाञ्चो न ते ? ॥२४॥ तो केसि बुवन्तं तु, गोयमो इणमब्बवी । पन्ना समिक्खप धम्म तत्तं तत्तविणिच्छियं ॥ २५ ॥ पुरिमा रज्जुजडा उ, वंकजडा य पच्छिमा । मज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहाकए ॥ २६ ।। पुरिमाणं दुविसुज्झो उ, चरिमाणं दुरणुपालो। कप्पो मज्झिमगाणं तु. सुविसुज्झो सुपालओ ।। २७ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो। अन्नो वि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ २८ ॥ अचेलगो य जो धम्मो, जो इमो सन्तरुत्तरो। देसियो वद्धमाणेण, पासेण, य महाजसा' ॥ २९ ॥ एगकज पवना, विसेसे किं नु कारण । लिंगे दुविहे मेहावी, कहं विप्पञ्चओ न ते ? ॥ ३० ॥ केसिमेवं बुवाणं तु, गोयमो इणमब्बवी। विनाणेण समागम्म, धम्मसाहणमिच्छियं ॥ ३१ ॥ पञ्च यत्थं च लोगस्ल, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोगे लिंगपोय ॥ ३२ ।। ग्रह भवे पहना उ, मोक्खसम्भूयसाहणा। नाणं च दंल चेव, चरितं चेव निन्छए ॥ ३३ ॥ साहु गोयम ! पन्ना ते, छिन्नो मे संसो इमो। अन्नो वि संसपो मज्झं, तं मे क हसु गोयमा ! ॥ ३४ ॥ 'अणेगारां सहस्सा, मज्झे चिट्ठसि गोयमा ! ते य ते अभिगच्छन्ति, कहं ते निजिया तुमे ? ॥ ३५ ।।
१. महामुणी!