________________
= ]
[ श्रीउत्तराध्ययन सूत्र
चाउजामो य जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाण, पासेण य महामुनी ॥ १२ ॥ अचेलओ य जो धम्मो, जो इमो सन्तरुत्तरो । एगजपवन्न. विसेसे किं नु कारणं ? ।। १३ ।। अह ते तत्थ सीसागं विन्नय पवितक्कियं । समागमे कयमई, उभो केसिगोयमा ॥ ९६४ ॥ गोयमे पडिरुवन्नू, सीससंघसमा उले | जेटुं कुल मक्खन्तो, तिन्दुयं वणमागओ ।। १५ ।। केसी कुमारसमणे, गोयमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवजइ ।। १६ ।। पलाल फासूयं तत्य, पंचमं कुसतणाणि य । गोयमस्स निसेजाए, खिष्पं संपामए ॥ १७ ॥ केसी कुमारसमणे, गोयमे य महायसे । उभो निसराणा सोहन्ति, चन्द्रसूरल मप्पभा ॥ १८ ॥ समागया बहू तत्थ, पासण्डा कोउया मियां । गिहत्थां गाओ, साहस्सीओ समागया ॥ १६ ॥ देवदावगन्धव्वा, जक्खक्ख सकिन्नरा |
दिस्सा च भूयाणं, आसी तत्थ समागमो ॥ २० ॥ पुच्छामि ते महाभाग ! केसी गोयममन्त्री । तओ के बुवन्तं तु, गोयमो इरामव्यवी ॥ २९ ॥ पुच्छ भन्ते ! जहिच्छं ते, केसिं गोयएमवी । तो केसी श्रणुन्नाए, गोयमं इणमब्ववी ॥ २२ ॥ चाउज्जामो य जो धम्मो, जो इमो पंच सिकिओ । देसिओ वज्रमाण, पासेण व महामुनी ।। २३ ।।
१. गासिया । २. गोयमो के सिम: बवी ।