________________
श्रीउत्तराध्ययनसूत्र]
[१५
एवं ते रामकेसवा, दसाराय बहू जणा। अरि?णेमि वन्दित्ता, अभिगया वारगापुरि । २७ ।। सोऊणा रायकन्ना, पधजं सा जिण स्स उ । नीहासा य निगणन्दा, सोगेण उ समुच्छिया ।। २८ ।। राईमई विचिन्तेइ, धिरत्थु मम जीवियं । जाऽहं तेण परिच्चत्ता, सेयं पवइउ मम ।। २९ ।। अह साभमरसन्निभे, कुञ्चफणगसाहिए। .... सयमेव लुचइ केसे, धिइमंती ववस्सिया ॥ ३० ॥ वासुदेवो य भणइ. लुत्तकेसं जिइन्दियं । संसारसागरं घोरं, तर कन्ने लहुं लहुं ॥ ३१ ।। सा पव्वइया सन्ती, पव्यावसी तहिं बहुं । सय परियणं चेव, सीलवन्ता बहुस्सुया ॥ ३२ ।। गिरिरेवतयं जन्ती, वासेणुल्ला उ अन्तरा । वासन्ते अन्धयारम्नि, अन्तो लयणस्स सा टिया ॥ ३३॥ चीवराई दिसारन्ती, जहा जायत्ति पासिया । रहनेमि भग्गचित्तो, पच्छा दिट्ठो य तीइ वि ॥ ३४॥ भीया य सा तहिं दछु, एनसे संजय तयं । बाहाहिं काउ संगोप्फं, वेवमाणी निसीयई ।। ३५ ॥ अह सो वि रायपुतो, समुदविजयं गओ। भीयं पवेवियं दटुं, इमं वकं उदाहरे ॥ ३६॥ रहनेमी साहं भद्दे ! ; सुरूवे ! चारुभासिणि !। ममं भयाहि सुयणु न ते पीला भविस्लाइ ॥ ३७॥ एहि ना भुजमो भोए, माणुस्सं खु सुदुल्लहं । भुत्तभोगी पुणों पच्छा, जिणमग्गं चरिस्समो ।। ३८ ॥ . दळूण रहनेमि-तं- भगुजोय पराजियं. । ....... रायमई असम्भंता, अप्पाणं संवरे तहिं ॥३६॥