________________
६० ]
तस्स रूववई भजं, पिया आइ रूविणि । पासाए कीलए रम्मे, देवो दोगुन्दओ जहा || ७ || अह अन्य कयाई, पासायालोयणे टिश्रो । वज्झनराड सोभागं, बज्झे पालइ बज्भगं ॥ ८ ॥ तं पासिऊण संवेग, समुहपालो इणमब्बवी । अहोऽसुहारा कम्मागं, निजारां पावगं इमं ॥ ६ ॥ संबुद्धो सो तहिं भगवं, परमसंवेग माग श्री । श्रपुच्छम्मापियरो, पञ्चर अणगारियं ॥ १० ॥ जहित्तु संगं च महाक़िलेसं,
महन्तमोहं कसिणं भयावहं । परियायधम्मं चऽभिरोयएजा,
वयाणि सीलागि परीस हे य ।। ११ ।। अहिंससच्चं च ते गं च,
तत्तो य बम्भं अपरिग्गहं च । पडिवजिया पंचमद्दव्ययाणि,
[ श्रीउत्तराध्ययन सूत्र
चरिज धम्मं जिणदेस्यिं विऊ ॥ १२ ॥ सच्चेहिं भूपहिं दयानुकंपी,
खन्तिक्खमे संजयवम्भगरी । परिवजयंतो,
सावज्जजोगं
रिज भिक्खू सुनमाहिइन्दिए || १३|| काले बाल किए रेज रहे
१. संविग्गो ।
बलाबल जाणिव गोय |
सीहो व सद्देण न संत सेजा,
वयजोगं सुखा न सम्भमाहु || १४ ॥