________________
८८]
[श्रीउत्तराध्ययनसूत्र
चरित्तमायारगुणनिए तओ,
अणुत्तरं संजम पालियाण । निरासवे संखवियाण कम्म,
उवेइ ठाणं विउलुत्तमं धुवं ॥ ५२ ॥ एवुग्गदन्ते वि महातवोधणे,
महामुणी महापइन्ने महायसे। महानियण्ठिजमिण महासुयं,
से काहए महया वित्थरे ।। ५३ ॥ तुट्ठो य सेणियो राया,
इणमुदाहु कयंजली। ... अणाहत्तं जहाभूयं,
सुठु मे उवदंसियं ॥ ५४ ।। तुझं सुलद्धं खु मणुस्सजम्म,
__ लाभा सुलद्धा य तुमे महेसी । तुम्भे सणाहा य सवन्धवा य,
जं से ठिया मग्गि जिणुत्तमारणं ॥ ५५ ॥ - तं सि नाहो अणादाय',.
सव्वभूयाण संजया । खामेमि ते महाभाग, .
इच्छामि आणुसासिउ ॥ ५६ ॥ पुच्छिऊण मए तुभ,
भाणविग्यो उ जो कओ.। निमन्तिया य भोगेहिं,
तं सव्वं मरिसेहि मे ॥५७ ॥ एवं थुणित्ताण स रायसीहो,
- अणगारसीहं परमाइ भत्तिए ।