________________
-- [श्रीउत्तराध्ययनसूत्र
जहिं सिणाश्रो विमलो विसुद्धो,
सुमीइभूनो पजहामि दोसं ॥ ४६॥ एयं सिणाणे कुसलेहि दिटुं,
महासिणाणं इसिणं पसत्थं । जहि सिणाया रिमला विसुद्धा,
महारिसी उत्तम ठाणं पत्ते ॥ ४७ ।। त्ति बेमि
॥ हरिएसिज्ज समत्तं ।। १२ ।। ।। अह चित्तसम्भूइज्ज तेरहम अझयणं । जाइपराजिनो खलु, कासि नियाणं तु हथिणपुरस्मि । चुलणीए बम्भदत्तो, उपवनो पउमगुम्माओ ॥१॥ कम्पिल्ल सम्भूओ, चित्तो पुण जाओ पुरिमताल म्मि । सेट्टिकुलम्मि विसाले, धम्म तोऊण पध्वइओ ॥ २ ॥ कम्पिल्लम्मि य नयरे, समागया दो वि चित्तसम्भूया। सुहदुक्खफलविवाग, कहेन्ति ते एकमेकस्स ॥३॥ चकवट्टी महिढीओ, यम्भदत्तो महायसो। भायरं बहुमाणेणं, इमं वयण मबब्बी ॥४॥ आसीमु भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमनमणुरत्ता, अन्नमन्नहिएसिणो ॥५॥ दासा दसरणे आसी, मिया कालिंजरे नगे। हंसा मयंगतीराए, सोवागा कासिभूमिए ॥ ६ ॥ देवा य देवलोगम्मि, पासि अम्हे महिड्रिढया । इमा नो छट्ठिया जाई, अन्नमन्त्रेण जा विणा ॥ ७ ॥ कम्मा नियाणपयडा, तुमे राय ! विचिन्तिया । तेसिं फलविवागेण, विपओगमुवागया ॥ ८॥ १. सुसील०