________________
श्रीउत्तराध्ययन सूत्र ]
अनाहि से संजय ! जक्खपूइया,
कहं सुजट्ठे कुसला वयन्ति ॥ ४० ॥ ब्जीवकाए असमारभन्ता,
मोसं श्रदत्तं च असेवमाणा । परिग्गड इत्थिओ मारामायं,
एयं परिन्नाय चरंति दंता ॥ ४१ ॥ सुसंबुडा पंचहिं संवरेहि,
इह जीवियं प्रणव खमाणा । घोसटुकाया सुइचत्तदेहा,
[ ४५
महाजयं जयइ जन्न सिहं ॥ ४२ ॥
के ते जोई के य ते जोइठाणो ?
का ते सुया किंच ते कारिसंगं ? पहाय ते करा सन्ति भिक्खू ?
7
कयरेण होमेण हुणासि जोई ? ।। ४३ ।। तवो जोई जीवो जोइठाणं,
जोगा सुया सरीरं कारिसंगं । कम्मेहा संजम जोगसन्ती,
होमं हुणामि इसिरंग पसत्थं ॥ ४४ ॥ के ते हरए के य ते सन्ति तित्थे ?
कहिं सिणाओ व रयं जहासि ? आइक्ख से संजय ! जक्खपूइया,
इच्छामो नाउं भवओो सगासे ॥ ४५ ॥
धम्मे हर बम्भे सन्तितित्थे,
रणविले अत्तपसनलेसे 1.