________________
७२
विवागसुयंसि
[ १८६
देवदत्ता णं, भन्ते, देवी इओ कालमासे कालं किश्चा कहिं गमिहिर कहिं उववज्जिहिह ? " " गोयमा, असीइं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीले रयणष्पभाष पुढवीए ने रइयत्ताप उववन्ना । संसारो । वणस्सइ... । तओ अणन्तरं उव्वट्टित्ता गङ्गपुरे नयरे हंसत्ताए पश्चायाहि । से णं तत्थ साउणिएहिं वहिए समाणे तत्थेव गङ्गपुरे नयरे सेट्ठिकुल ....... बोहिं सोहम्मे महाविदेहे वासे सिज्झिहिइ ॥ ९८६ ॥
......
X
(6
८८
जइ णं, भन्ते..." । दसमस्स उक्खेघो । जम्बू ” ॥१८७॥
तेणं कालेणं तेणं समएणं बद्धमाणपुरे नामं नयरे होत्था । विजयवद्धमाणे उज्जाणे | माणिभद्दे जक्खे । विजयमित्ते
' एवं खलु,
तत्थ णं धणदेवे नामं सत्थवाहे होत्था | पियङ्ग नामं भारिया । अञ्ज दारिया जाव 'सरीरा । समोसरणं, परिसा जाव पडिगया ॥ १८८ ॥
तेणं कालेणं तेणं समएणं जेट्टे जाव अडमाणे जाव विजयमित्तस्स रन्नो गिहस्स असोगवणियाए अदूरसामन्तेणं वीरवयमाणे पासह एवं इत्थियं सुकं भुक्खं निम्मंसं किडि - किडियाभूयं अट्टिचम्मावणद्धं नीलसाडगनियत्थं कट्ठाई कलुणाई विसराई कूवमाणं पासह, २... चिन्ता तहेव, जाव एवं वयासी - " सा णं, भन्ते इत्थिया पुव्वभवे के आसी ? " वागरणं । " एवं खलु, गोयमा ” ॥ १८९ ॥
तेणं कालेणं तेणं समएणं इद्देव जम्बुद्दीवे दीवे भारहे वाले इन्दपुरे नामं नयरे होत्था । तत्थ णं इन्ददत्ते राया ।