________________
१२२]
नन्दिसेणे बन्धावेइ, अगडंसि ओचूलयालगं पजेइ, अप्पेगइए असिपत्तेहि य जाव कलम्बचीरपत्तेहि य पच्छावेइ, २ खारतेल्लेणं अभिङ्गावेइ, अप्पेगइए निलाडेसु य अवदूसु य कोपरेसु य जाणूसु य खलुएसु य लोहकीलए य कडसकराओ य दवावेइ, अलिए भञ्जावेइ, अप्पेगइए सूईओ य डम्भणाणि य हत्थङ्गुलियासुय पायङ्गुलियासु य कोहिल्लएहिं आउडावेइ, २ भूमि कण्ड्यावेइ, अप्पेगइए सत्थेहि य जाव नहच्छेयणेहि य अङ्गं पच्छावेइ, दब्भेहि य कुसेहि य ओल्लबद्धेहि य वेढावेइ, २ आयवंसि दलयइ, २ सुक्के समाणे चडचडस्स उप्पाडेइ.॥ १२१॥
तएणं से दुजोहणे चारगपालए एयकम्मे सुबहुं पावकम्म समजिणित्ता एगतीसं वाससयाइं परमाउयं पालइत्ता कालमासे कालं किच्चा छट्ठीए पुढवीए उक्कोसेणं बावीससागरोवमठिइएसु नेरइयत्ताए उववन्ने ॥ १२२ ॥
से णं तओ अणन्तरं उव्वट्टित्ता इहेव महुराए नयरीए सिरिदामस्स रनो बन्धुसिरीए देवीए कुञ्छिसि पुत्तत्ताए उववन्ने । तए णं बन्धुसिरी नवण्हं मासाणं बहुपडिपुण्णाणं जाव दारगं पयाया। तए णं तस्स दारगस्स अम्मापियरो निव्वत्ते बारसाहे इमं एयारूवं नामधेजं करेन्ति-'होउणं भम्हं दारगे नन्दिसेणे नामेणं'। तए णं से नन्दिसेणे कुमारे पञ्चधाईपरिखुडे जाव परिवड्डइ । तए णं से नन्दिसेणे कुमारे उम्मुक्कबालभावे जाव विहरइ, जोव्यणगमणुप्पत्ते...जुवराया जाए यावि होत्था। तए णं से नन्दिसेणे कुमारे रजे य जाव अन्तेउरे य मुच्छिए इच्छइ सिरिदामं रायं जीवियाओ ववरोवित्तए, २ सयमेव रजसिरिं कारेमाणे पालेमाणे विह