________________
सगडे
९९] दारगस्स दण्डं वत्तेहि " । तए णं से सुसेणे अमञ्चे मह. चन्देणं रम्ना अब्भणुनाए समाणे सगडं दारयं सुदरिसणं च गणियं एएणं विहाणेणं वजसं आणवेह । तं एवं खलु, गोयमा, सगडे दारए पुरापोराणाणं...पश्चणुभवमाणे विहरह" ॥९८॥ __ "सगडे णं, भन्ते, दारए कालगए कहिं गच्छिहिह, कहिं उववजिहिइ?” “सगडे चं दारए, गोयमा, सत्तावन्नं वासाइं परमाउयं पालइत्ता अजेव तिभागावसेसे दिवसे एगं महं अयोमयं तत्तं समजोइभूयं इत्थिपडिमं अवयासाविए समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववजिहिइ। से णं तओ अणन्तरं उव्वट्टित्ता रायगिहे नयरे मातङ्गकुलंसि जुगलत्ताए पञ्चायाहिह । तए णं तस्स दारगस्स अम्मापियरो निव्वत्तबारसगस्स इमं एयारूवं गोण्णं नामधेजं करिस्सन्ति-"तं होउणं दारए सगडे नामेणं, होउ णं दारिया सुदरिसणा नामेणं" ॥९९॥
तए णं से सगडे दारए उम्मुक्कबालभाये जोव्वण'... भविस्सइ । तए णं सा सुदरिसणा वि दारिया उम्मुक्कबालभावा जोव्वणगमणुप्पत्ता रूपेण य जोव्वणेण य लावण्णेण य उकिट्ठा उक्किट्टसरीरा यावि भावस्सइ । तए णं से सगडे दारए सुदरिसणाए रूवेण य जोव्वणेण य लावण्णेण य मुच्छिए सुदरिसणाए सद्धिं उरालाई भोगभोगाइं भुञ्जमाणे बिहरिस्सइ । तए णं से सगडे दारए अन्नया सयमेव कूडग्गाहित्तं उवसंपजित्ताणं विहरिस्सइ । तए णं से सगडे दारए कूडग्गाहे भविस्सइ अहम्मिए जाव दुप्पडियाणन्दे, एयकम्मे...सुबहुं पावकम्मं समजिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए नेरइयत्ताए उववन्ने ।