SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ उववाई सूतं डलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं काकणिलक्खणं वत्थु विज्जं खंधारमाणं नगरमाणं वत्थुनिवेसणं [ ] वृहं पडिवूहं चारं पडिचारं चकवूहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुदुद्धं ईसत्थं करुप्पवाहं धणुव्वेयं हिरण पागं सुवण्णपागं [ ] बट्टखेडडं सुत्तखेडडं णालियाखेडडं पत्ताच्छेज्जं कडगच्छेज्जं सज्जीवं निज्जीवं सउणरुयमिति बावत्तरिकलाओ सेहावित्ता सिक्खावेत्ता अम्मापिईणं उवणेहिति । तए णं तस्स दढपण्णस्स दारगस्स अम्मापयरो तं कलायरियं विउलेणं असणपाणखाइमसाइमेणं वत्थगंध मल्लांलकारेण य सक्कारेहिंति सम्माणेहिंति २ त्ता विउल जीवियारिहं पीइदाणं दलइस्संति, २ त्ता पडिविसजेहिंति । तए णं से दढपणे दारए बावन्तरिकलापंडिए नवंगसुत्तपडिबोहिए अङ्गारसदेसी भासाविसारए गीयरई गंधवणकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी विद्यालचारी साहसिए अलंभोग समत्थे यावि भविस्सइ | तए णं दढपणं दारगं अम्मापियरो बावत्त ८३
SR No.022612
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherJivan Karyalay
Publication Year1936
Total Pages110
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy