________________
'जोयण कोडी 'उण संख्या उ विक्खंभदीहरतेहिं । माणससरत्थि दीवंमि बाहिरे उत्तराइ तहा ॥ ८ ॥ एवं जलवणविगला तेरिच्छिपणिंदिया य बोधव्वा । सव्वेसिमेसि मेवं पभूयउप्पायसंभवओ ॥ ९॥ जम्माइ पुढवि थोवा विसेसअहिया उ होइ उत्तरओ । ततो वि हु पुव्वेणं तत्तो वि य होइ पच्छिमओ ॥ १०॥ सुसिरे थोवा पुढवी घर्णमि बहुग त्ति तेण दाहिणओ । भवणाणं बहुयत्ता उत्तरओ भवणथोवत्ता ॥ ११ ॥
संख्येययोजनेषु द्वीपेषु मध्ये कस्मिश्चिद्वीपे ॥ ८ ॥ दक्षिणस्यां बहूनि भवनपतीनां भवनानि बहवो नरकावासास्ततः शुषिरप्राभूत्यम् ॥ ११ ॥
चंदाइदीवभावा पुवाए पच्छिमे वि तब्भावा । गोयमदीवो य तहा पुढवि जहुत्ता भवे एवं ॥ १२ ॥ यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तः पश्चिमायामपि तत एतावता साम्यम् परं लवणसमुद्रे गौतमद्वीपः पश्चिमायामधिकोऽस्ति, तेन विशेषाधिकाः । ननु यथा
,
१. संख्येययोजनकोटाकोटी प्रमाणमित्यर्थः । २. 'पुण' इत्यपि । ३. इतोऽग्रे क्वचित्पुस्तके -- "आयाम विष्कम्भाभ्यां संख्येययोजनकोटीप्रमाणं मानसनाम सरोऽस्ति" इत्यधिकम् । ४. क्वचित्“प्राभूत्यसंभवाद्दकं स्तोकम्" इत्यधिकम् ।