________________
प्रदेशराशिप्रमाणत्वात् ४। तेभ्योऽपि देवा असङ्ख्यगुणाः, प्रतरासङ्खयेयभागव_सङ्खयेयश्रेणिगतप्रदेशराशिमानत्वात् ५। तेभ्योऽपि देव्यः सङ्खयेयगुणाः, द्वात्रिंशद्गुणत्वात् ६ । ताभ्यः 'सिवा' इति सिद्धा अनन्तगुणाः, अभव्यानन्तगुणत्वात् ७। तेभ्योऽपि तियग्योनिका अनन्तगुणाः ॥ ३६ ॥३७॥ द्वारं २॥ पण १ चउ २ ति ३ दु४ अक्खाणिं.
दिया ५ य एगिदिया ६ य सिंदियया ७ । थोवा १ तिनि ४ समहिया, - दुन्नि ६ अणंता विसेसहिया ७॥ ३८ ॥ एगिदिएसु सेसगपक्खेवा सिंदिया विसेसहिया। सह इंदिएहिं जम्हा सइंदिया ते अ 'सव्वजिआ ॥३९ __सर्वस्तोकाः पञ्चेन्द्रियाः, सङ्खयेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमितायाः प्रतरासङ्खयेयभागवर्तिन्योऽसङ्ख्येयश्रेण्यस्तद्गताकाशप्रदेशराशिप्रमाणत्वात् १ । तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभृतसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् २ । तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भवच्याः प्रभूततरसङ्खयेययोजनकोटीकोटीमान
१. सिद्धवर्जाः इत्यर्थः ।