________________
(६) बहु वा, अणूं वा, शूलं वा, चित्तमंतं वा, अचित्तमंतं वा, नेव सयं अदिन्नं गिहिंझा नेवन्नेहिं अदिन्नंगिहाविजा अदिन्नं गिएहंतेऽवि अन्ने न समणुजाणिजा, जावजीवाए, तिविहं तिविहेणं, मणेणं; वायाए कारणं; न करेमि; न कारवेमि, करतंऽपि अन्ने न समणुजाणामि, तस्स नंते, पमिक्कम मि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ तच्चे नंते महवए, उवनिमि, सबा अदिन्नादाणा वेरमणं ॥३॥ अहावरे चलने नंते महबए; मेहुणा वेरमणं; सर्व नंते मेहुणं पच्चस्कामि; से दिवं वा, मणुस्सं वा; तिरिरकजोणियं वा; नेव सयं मेहुणं से विजा; नेवऽन्नेहिं मेहुणं सेवावेजा; मेहुणं सर्वतेऽवि अन्ने न समणु जाणिजा; जावजीवाए; तिविहं तिविहेणं; मणेणं; वायाए; कारणं; न करेमि; न कारवेमि; करतंऽपि अन्ने न समणु जाणामिः तस्स नंते; पमिकमामि; निंदामिः गरिहामि; अप्पाणं वोसिरामि ॥ चनने नंते महबए; उवन्जिमि सवाई मेहुणा वेरमणं ॥४॥ अहावरे पंचमे नंते महवए. परिग्गहा वेरमणं; सर्व नंते परिग्गहं पच्चरकामि; से अप्पं वा; बहुं वा; अणुं वा; शूलं वा; चित्तमंत्तं; वा; अचित्तमंत्तं वा; नेवसयं परिग्गरं परिगिह्निजा; ने वन्नेहिं परिग्गहं परिगिएहा; विजा; परिग्गहं परिगिस्तेऽवि अन्ने न समणु जाणिजा; जावजीवाए; तिविहं तिविहेणं; मणेणं, वायाए; काएणं; न करेमिः न कारवेमि; करतंऽपि अन्नेनसमणुजाणामिः तस्स नंते; पमिकमामि; निंदामि; गरिहामि; अप्पाणं वोसिरामि ॥ पंचमे नंते महबए; जवन्जिमिः सबाट परिग्गहा वेरमणं ॥ ५ ॥