________________
( ५ )
॥ ६ ॥ इच्चेसिं हं जीवनिकायाणं, नेव सयं दमं समारं जिजा, नेवऽन्नेहिं दंगं समारंजाविका, दंमं समारंजंतेऽवि अन्ने न समणुजाणेजा, जावजीवाए, तिविहंति विदेणं, मणेणं, वाया ए, काएं, न करेमि, न कारवेमि, करंतंऽपि अन्ने न समणुजाणामि, तस्स जंते, परिकमामि निंदामि, गरिहामि, अप्पा वोसिरामि ॥ पढमे जंते महवर पाणाश्वायार्ज वेरमणं, सबं ते पाणाश्वायं पच्चरका मि से सुदुमं वा, वायरं वा, तस्सं वा, थावरं वा, नेव सयं, पाणेश्वाएका, ने वन्नेहिं, पाश्वायाविजा, पाणेश्वायंतेऽविन्नेन समणु जाणेजा, जावजीवाए, तिविहं तिविहेणं, मणेणं, वायाए, काएं, न करेमि, न कारवेमि, करंतंऽपि अन्ने न समजा - णामि, तस्स जंते, पक्किमामि, निंदामि, गरिहामि, अप्पाणं वो सिरामि ॥ पढ जंते महबए, उवहिमि, सवार्ड पाणाइवाया वेरमणं ॥ १ ॥ अहावरे फुच्चे जंते महबए, मुसावायार्ज वेरमणं, सवं जंते मुसावायं पच्चरकामि । से कोहावा, लोहावा, जया वा हासा वा नेव सयं मुखं वाएका, नेवऽन्नेहिं मुसं वायाविका, मुसं वायंतेऽवि ने न समणुजाऐजा; जावजी - वाए, तिविहं तिविदेणं, मणेणं वायाए, कारणं, न करोमि, न कारवेम करतंऽपि न समणु जाणामि, तस्स जंते पमि - कमामि, निंदामि गरिहामि अप्पाणं वोसिरामि ॥ 5च्चे ते महए, जबकिमि, सङ्घार्ज मुसावायार्ज वेरमणं ॥ २ ॥ अहावरे तच्चे ते महए, अदिन्नादाणा नादाणं पञ्चरकामि से, गामे वा नगरे
वेरमणं, सबं जंते दि
वा,
रन्ने वा, अप्पं वा,
रन्ने वा,