________________
अर्हम् । वागडदेशोद्धारक पू० आ० श्रीविजयकनकसूरिभ्यो नमः अथ सावचूर्णिकं श्रीमहावीरहस्तदीक्षितवीरभद्रमुनिवर्यप्रणीतं चतुःशररणप्रकीर्णकम्
इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभावमङ्गलकारणद्रव्य मङ्गलभूतगजादि १४ स्वप्नोचारव्याजसर्वतीर्थकृद्गुणस्मरणवर्तमान तीर्थाधिपति - श्री वीरन मस्करणरूपं मङ्गलत्रयमाह - 'सावज्जे' ति, अथवा षडावश्यकयुतस्यैव प्रायश्चतुःशरणप्रतिपत्त्यादियोग्यता स्यादतः प्रथमं षडावश्यकमाह
सावज्जजोगविरई १
उत्तिण २ गुणवओ अ पडिवन्ती ३ । खलिअस्स निंदणा ४
वणतिगिच्छ ५ गुणधारणा ६ चेव ॥ १॥