________________
अज्झयण ८ दसवेआलियसुत्तं. अप्पत्तियं जेण सिया आसु कुप्पेज्ज वा परो। सव्वसो तं न भासेज्ज भासं आहियगामिणि ॥४८॥ दिठं मियं असंदिद्धं पडिपुण्णं वियजियं। अयंपिरमणुविग्गं भासं निसिर अत्तवं ॥४९॥ आयारपन्नत्तिधरं दिठिवायमहिज्जगं। 'वइविक्खलियं नच्चा न तं उवहसे मुणी ॥५०॥ नक्खत्तं सुमिणं जोगं निमित्तं मन्तभेसजं । गिहिणो तं न आइक्खे भूयाहिगरणं पयं ॥५१॥ अन्नठं पगडं 'लयणं भएज्जा सयणासणं । उच्चारभूमिसंपन्नं इत्थीपसुविवज्जियं ॥५२॥ विवित्ता य भवे सेज्जा नारीणं न लवे कहं । गिहिसंथवं न कुज्जा कुज्जा साहूहिं संथवं ॥५३॥ जहा कुक्कडपोयस्स निच्चं कुललओ भयं।। एवं खुबंभयारिस्स इत्थीविग्गहओ भयं ॥५४॥ चित्तभित्तिं न निज्झाए नारि वा सुअलंकियं । भक्खरं पिव दळूणं दिछि पडिसमाहरे ॥५५॥ हत्थपायपडिच्छिन्नं कण्णनासविकप्पियं । आवि वाससई नारिं बंभयारी विवज्जए ॥५६॥ विभूसा इत्थिसंसग्गी "पणीयरसभोयणं । नरस्सत्तगवेसिस्स विसं तालउडं जहा ॥५७॥ अंगपच्चंगसंठाणं चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए कामरागविवट्टणं ॥५८॥ विसएसु मणुन्नेसु पेमं नाभिनिवेसए। आणिच्चं तेर्सि विन्नाय परिणामं पोग्गलाण य॥५९॥ पोग्गलाण परीणामं तेसिं नच्चा जहा तहा। विणीयतण्हो विहरे सीईभूएण अप्पणा ॥६०॥ जाए सद्धाए निक्खंतो परियायठाणमुत्तमं । तमेव अणुपालेज्जा गुणे आयरियसम्मए ॥६१॥
१ च. वयविक्सलियं. २ अ. घ. च. लेणं ३ ख. च. हत्थपायपलिच्छिन्नं. ख. घ. च. वाससयं. ५ क. घ. च. पणीयं. ६ च. पेम्म. ७ च. तेसु. ८ क. पुग्गलाण य. ९ च. सीयभावेण.