________________
अज्झयण ५-२ दसवेआलियसुत्तं.
सालयं वा विरालियं 'कुमुयं उप्पलनालियं । मुणालियं सासवनालियं उच्छरखंड अनिव्वुडं ॥१८॥ तरुणगं वा पवालं रुक्खस्स तणगस्स वा। अन्नस्स वा वि हरियस्स आमगं परिवज्जए॥१९॥ तरुणियं वा छिवाडिं आमियं भज्जियं सई। दितियं पडियाइक्खे न मे कप्पइ तारिसं ॥२०॥ तहा 'कोलमणस्सिन्नं वेलयं कासवनालियं । तिलपप्पडगं नीमं आमगं परिवज्जए ॥२१॥ तहेव'चाउलं पिर्टी वियर्ड वा तत्तनिव्वुडं। तिलपिट्ठ पूइपिण्णागं आमगं परिवज्जए॥ २२ ॥ कविठं "माउलुंगं च मूलगं मूलगत्तियं । आमं असत्थपरिणयं मणसा वि न पत्थर ॥२३॥ तहेव फलमंथूणि बीयमंथूाण जाणिया। 'बिहेलगं पियालं च आमगं परिवज्जए ॥२४॥ समुयाणं चरे भिक्रव कुलं उच्चावयं सया। नीयं कुलमइक्कम्म ऊसढं 'नाभिधारए ॥२५॥ अदीणो वित्तिमेसेज्जा न विसीएज्ज पंडिए। अमुच्छिओ भोयणम्मि मायन्ने एसणारए ॥२६॥ बहुं परघरे अस्थि विविहं खाइमसाइमं। न तत्थ पंडिओ "कुप्पे इच्छा देज्ज परो न वा ॥२७॥ सयणासणवत्थं वा भत्तपाणं व संजए। अदितस्स न कुप्पज्जा पच्चक्खे वि य दीसओ ॥२८॥ इत्थियं पुरिसंवा वि" डहरं वा महल्लगं। वंदमाणं न जाएज्जा नो य णं फरुसं वए ॥२९॥ जे न वंदे न से कुप्पे वंदिओ न समुक्कसे। एवमन्नेसमाणस्स सामण्णमणुचिठ्इ ॥३०॥ सिया एगइओ लद्धं लोभेण "विणिगूहइ ।
मा मेयं दाइयं संतं दछणं सयमायए ॥३१॥ - १ च. कुमुयप्पलनालियं. २ ग. घ. छेवाडिं. ३ क. सयं; ख. सियं. अं. कोलमणुसिन्नं वेणुयं कासनालियं. ५ अ. चालियं पेटुं. ६ क. पूइपन्नागं; ७ क. माउलिंगं. ८ अ. बहेलगं. ९ ख. नाभिधावए. १० च. कप्पे. ११ ख. डहरगं वी. १२ अ. स. विणिगृहए.