________________
१६
दसवेआलियसुत्तं.
तं भवे भत्तपाणं तु संजयाण अकप्पियं । दितियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ५४ ॥ उद्देसियं कीयगडं पूईकम्मं च आहडं । अज्झोयरपामिच्चं मीसजायं च वज्जए ॥ ५५ ॥ "उग्गमं से पुच्छेज्जा कस्सट्टा केण वा कडं । सोच्चा निस्संकियं सुद्धं पडिगाहेज्ज संजए ॥ ५६ ॥ असणं पाणगं वा वि खाइमं साइमं तहा । पुप्फेस होज्ज उम्मीसं बीएस हरिएसु वा ॥ ५७ ॥ तं भवे भत्तपाणं तु संजयाण अकप्पियं । दितियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ५८ ॥ असणं पाणगं वा वि खाइमं साइमं तहा । उदगंमि होज्ज निक्खित्तं उत्तिंगपणगेसु वा ॥ ५९ ॥ तं भवे भत्तपाणं तु संजयाण अकप्पियं । दितियं पडियाइक्खे न मे कप्पइ तारिसं ॥ ६० ॥ असणं पाणगं वा वि खाइमं साइमं तहा । "अगणिम्मि होज्ज निक्खित्तं तं च संघट्टिया दए ॥ ६१ ॥ तं भवे भत्तपाणं तु संजयाण अकप्पियं ।
अज्झयण ५-१
दितियं पडियाक्खे न मे कप्पइ तारिसं ॥ ६२ ॥
एवं - "उस्सक्किया ओसक्किया उज्जालिया पज्जालिया निव्वाविया । उस्सिचिया निस्सिचिया 'उव्वत्तिया ओयारिया दए ॥ ६३ ॥ तं भवे भत्तपाणं तु संजयाण अकप्पियं ।
दितियं पडियाइक्खे न में कप्पइ तारिसं ॥ ६४ ॥ होज्ज कट्टं "सिलं वा वि इट्टालं वा वि एगया । 'ठवियं संकमट्टाए तं च होज्ज चलाचलं ॥ ६५ ॥ न ते 'भिक्खू गच्छेज्जा दिट्ठो तत्थ असंजमो । गंभीरं झुसरं चैव सुविदियसमाहिए ॥ ६६ ॥
१ ग. उग्गमं से पुच्छिज्जा; खघ से अ पुच्छिज्जा. २ ख. पडिग्गाहिज्ज
३ ख. च. होज्ज वामीसं. अ. तेउम्मि, घ. तेअम्मि ५ च उस्सकिया. ६ च.
उवत्तिया. ७ ग. घ. सिले. ८ ख. ठावियं चंकमट्टाए. ९ अ. क. ग. भिक्खु..