________________
अ० १]
सुखविपाक सूत्रम्
केवलवोहिं बुज्झिहिइ २ त्ता तहारूवाण थेरारनं अतिए मुंडे भवित्ता जाव पवइस्सइ । से ए लत्थ बहूई वासाई सामरणपरियाग पाउणिहिइ २त्ता आलोइय पडिक्कते समाहिपत्त कालमासे काल किच्चा सणकुमारे कप्पे देवताए उववरणे । से गां तो देवलोगाउ माणुस्सं जाव पवज्जा । बंभलोए । ततो माणुस्सं महासुक्के । ततो माणुस्सं प्राण ए देवे । ततेा माणुस्सं । ततो पारणे । ततो माणुस्सं सव्यसिद्ध ।
से गं तो अशंतर चयं च इत्ता महाविदेहे वासे जाव अंड जहा दढपइन्ने सिज्झिहित्ति बुझिहित्ति मुञ्चिहिति परिनिबाहिति सव्वदुक्खायामत करेहिति । एवं खलु जंबू ! समणेगां भगवया महावीरेशां जाव संपत्तणं सुहविवागाणं पडमस्स अज्झयणस्स अयम्टे पराणत्ते त्तिबेमि ।
इइ सुह विवागस्स पढम अज्मय समतं ॥१॥
(२) वितियस्त उक्खेवो । एवं खलु जंबू ! तेण कालेण तेणं समरणं उसमपुरे गाम णयरे थूभकरंडगं उजाणं । धरणे जक्खो । घणवहा राया सरस्सई देवी । सुमिणदसणं, कहणं, जम्प्र, बालत्तणं, कल ओ य जोवणे पाणिग हरणं, दाओ पासादा य भोगा य जहा सुवाहुस्त णवरं भद्दनंदी कुमारे । सिरीदेवी पामोक्खा पंचसया। सामिस्स समोसरणं । सावगधम्म । पुवभव पुच्छा। महाविदेह वासे पुंडरिगिणि नगरीए विजए कुमारे जुगबाह लिस्थयरे पडिलाभिए माणुस्लाउए निवडू इह उववशयो । रुसं जहा सुबाहुस्स जाव महाविदेहेवासे सिभिहिति बुझिहिति मुञ्चिहिति परिनिवाहिति सम्वदुक्खाणमंतं करेहिति । एवं खलु जंबू ! समणेषां भगवया महावीरेणं जाव संपत्तणं सुहविवायाणं बितियस्स अज्झयगरस अथम? पणत्त त्तिभि ।