________________
श्र० १ ]
सुखविपाक सूत्रम्
दुवालसविंह - मिहिधम्मं पडिवजामि । श्रहासुहं देवाणुपिया ! मा पडिवधं करेह ।
तएां से सुबाहुकुमारे समणस्स भगवओ महावीरस्स अंतिए पंचाणुव्वयाई सत्तसिक्खावयाई पडिवज्जइ २ ता तमेव रहं दुरूहइ २ त्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । तेां कालेश तेां समपणं समणस्स भगवओ महावीरस्स जेट्टे वाली इंदभूई खाने अणगारे जाव एवं वयासी
श्रोभन्ते ! सुबाहुकुमारे इट्ठे इरूवे १ कंते कंतरूवे २ पियेपियरूवे ३ मन्ने मणुन्नरूवे ४ मा मणामरूवे ५ सोमे सुभगे पियदसणे सुरूघे; बहुजणस्लवि य ां भंते ! सुबाहुकुमरे इट्ठे इरूवे ५ सोमे जाव सुरू । साहुजणस्सवियां भंते! सुवाहु कुमारे इट्ठे टुरूवे ५ जाव सुरुवे । सुबाहुणा भते ! कुमारेण इमे एयारूवा उराला माणुस्सरिद्धी किराणा लद्धा किरणा पत्ता किराणा अभिसमरणागया ? को वा एस आसी जाव किं नामर वा किं गोत्तए वा किंवा दच्चा किंवा भोच्चा किं वा समायरित्ता कस्स वा तहारूवस्स समरणस्स वातिए एगमवि श्रायरियं धम्मियं सुवयां सोच्चा जेणं इमे एारुवा माणुसरिद्धी लद्धा पत्ता श्रभिसमरणागया ।
एवं खलु गोयमा ! तेां कालेां तेां समएणं इहेव जंबूहीवे दीवे भारहे वासे हत्थाउरे णामं रायरे रिद्धित्थिमिय समिद्धे वर । तत्थ गं हत्थिाउरे रायरे सुमुहे गामं गाहावई परिवढे दित्त जाव अपरिभूए । तेणं कालेां तेां समएां धम्मघोसे शाम धेरे जाइसंपन्ने जाव पंचहिं समणसाहिं सद्धिं संपरिवुडे पुञ्चाणुपुवि चरमाणे गामाशुगामं दृइज्जमाणे जेणेव हत्थियाउरे गयरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छइ २ ता अहापडिरूवं उग्गहं उग्गि