________________
दशा श्रुतस्कंध चित्त समाधि ]
[२६५
याण, वय-गुत्तियाणं, काय-गुत्तियाण, गुत्ति-दियाणं गुत्तबंभयारीणं, शायट्ठीणं, आय-हियाणं, पाय--जोय, आय-परिकमाणं पक्खिए-पोसहिएसु समाहि-पत्तणं मियायमाणाणं इमाइं दसचित्तसमाहि-टाणाई असमुप्पण्ण-पुव्वाइं समुप्पजित्था तंजहा-धम्मचिंता वा से असमुप्पण-पुवाइंसमुप्पजजा सव्वं धम्मं जाणित्तए ॥ १॥
सुमिण-दसिण वा से असमुप्पण-पुब्वे समुप्पज्जेजा, अहातश्च सुमिणं पासित्तए, सरिण-जाइ-सरणेणं सण्णि-णाणं वा से असमुप्पएण-पुव्वे समुप्पज्जेजा अप्पणो पोराणियं जाइ समरित्तए ॥३॥
देव-दंसणे वा से असमुप्पराण-पव्वे समुप्पज्जेजा दिव्वं देवढि दिव्वं देव-जुई दिव्वं देवाणुभावं पासित्तए ॥ ४॥
ओहिणाणे वासे असमुपपरण-पुत्रे समुप्पज्जेजा, ओहिणा लोगं जाणित्तए ॥५॥
ओहि-दसणे वा से असमुप्पण्ण-पुत्रे समुप्पज्जेजा-अड्डाइज्जेसु दीव-समुद्देसु सराणी-पंचिंदिया पजत्तगाणं मणोगपभावे जाणित्तए ॥ ७॥
केवलनाणे वा से असमुप्पण्ण-पुव्वे समुप्पज्जेजा केवलकप्पं लोया-लोयं जाणित्तए ॥ ८ ॥
केवल-दसणे वा से असमुप्पएण-पुत्रे समुप्पज्जेजा केवलकप्पं लोयालोयं पासित्तए ।॥ ९॥
केवल-मरणे वा से असमुप्पगण-पुत्रे समुप्पज्जेजा सव्वदुक्खप्पहाणाए ॥ १० ॥