SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ श्रीनन्दीसूत्र] [२४१ सोवत्थियावत्तं ११ नंदावत्तं १२ बहुलं १३ पुट्ठापुढे १४ वियावत्त १५ एवंभूयं १६ दुयावत् १७ वत्तमाणपयं १८ समभिरूढं १६ सव्वओभई २० पस्सासं २१ दुप्पडिग्गहं २२ इच्चेइयाई बावीसं सुत्ताई छिन्नच्छेयनइयाणि ससमयसुत्तपरिवाडीए; इञ्चेइयाइं बावीसं सुत्ताइं अच्छिन्नच्छेयनइयाणि आजीवियसुत्तपरिवाडीए; इच्चइयाई बावीसं सुत्ताई तिगणइयाणि तेरासिय सुत्तपरिवाडिए; इञ्चेइयाई बावीसं सुत्ताई चउक्कनइयाणि ससमयसुत्तपरिवाडीए; एवामेव सपुवावरे अट्ठासीई सुत्ताई भवंतित्ति मक्खायं, से तं सुत्ताई २ ॥ से किं तं पुव्वगए ? पुव्वगए चउद्दसविहे पण्णत्त, तंजहाउप्पायपुव्वं १ अग्गाणीयं २ वीरियं ३ अत्थिनत्थिप्पवायं ४ नाणप्पवायं ५ सञ्चप्पवायं ६ अायप्पवायं ७ कम्मप्पवायं ८ पञ्चक्खाणपवायं ९ विजाणुप्पवायं १० अवंझं ११ पाणाऊ १५ किरियाविसालं १३ लोकबिंदुसारं १४ । उप्पायपुवस्स रां दस वत्थू, चत्तारि चूलियावत्थू पण्णत्ता । अग्गाणीयपव्वस्स णं चोद्दस वत्थू; दुवालल चूलियावत्थू पराणत्ता । वीरियपुव्वस्स ण अट्ट वत्थू अट्ट चूलियावत्थू पराणत्ता। अत्थिनत्थिप्पवायपुवस्स णं अट्ठारस वत्थू दस चूलियावत्थू पएणत्ता । नाणप्पवायपुवस्स ण बारस वत्थू पराणत्ता । सच्चप्पवायपुव्वस्त णं दोण्णि वत्थू पण्णत्ता । अायप्पवायपुवस्स णं सोलस वत्थू पण्णत्ता । कम्मप्पवायपुवस्स णे तीसं वत्थू पराणत्ता । पच्चक्खाणपुवस्स गं वीसं वत्थू पराणत्ता । विजाणुप्पवायपुव्वस्स णं पन्नरस वत्थू पराणत्ता । अवंझपुवस्स रंग बास्स वत्थू पण्णत्ता । पाणाउपुवस्स णं तेरस वत्थू पराणत्ता । किरि १ पच्चक्खाणं।
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy