________________
दसवेलियसुतं
जत्य पुप्फाई बीयाई विप्पा कोट्टए । गोवलितं उल्लं ददहूणं परिवजए ॥ २१ ॥ एलगं दारंग साणं वच्छगं यावि कोट्टए । उल्लंघिया न पविसे विहित्ता व संजए ॥ २२ ॥ असंसतं पलोएज्जा नाइदरावलोयए । उत्फुल्लं न विनिज्झाए नियट्टिज्ज अयपिरो ॥ २३ ॥ भूमिं न गच्छेज्जा गोयरग्गगओ सुखी ।
कुलरूस भूमिं जाणिता मियं भूमिं परकमे ॥ २४ ॥ सत्थेव पडिले हिज्जा भूमिभागं वियक्खो । सिसाणस्स य वच्चस्त्र संलोगं परिवज्जए ॥ २५ ॥ दगमट्टियआयाणे बीयाणि हरियाणि य । परिव्रजन्तो चिज्जा सव्विन्दियसमाहिप ॥ २६ ॥ तत्थ से चिट्टमाणस्स आहरे पाणभोयणं ।
प्रियं न गेरिहज्जा, पडिगाहेज कप्पियं ॥ २७ ॥ याहरन्ती सिया तत्थ परिसाडेज भोयणं । दिन्तियं पडियाइक्खे न मे कप्पर तारिसं ॥ २५ ॥ संमदमाणी पाणाणि जीयाणि हरियाणि य । श्रसंजमकरिं नच्चा तारिसं परिवज्जए ॥ २९ ॥ साह निक्खिवित्ताणं सचित्तं घट्टियाणि य । तव समणट्टाए उदर्ग संपगोलिया ॥ ३० ॥ ग्रोगाहइत्वा चलइत्ता हरे पाणभोयणं । दिन्तियं पडियारखे न में कप्पइ तारिखं ।। ३१ ।।
अन्य ५-१
पुरे हत्थे दीपू भायण वा । दिन्तियं पडिया इक्खे न मे कष्पइ तारिसं ॥ ३२ ॥ एवं उदउल्ले ससिणिद्धे ससरक्खे मट्टियाऊसे । हरियाले हिङ्गुलुप मणेोसिला जणे लोणे || ३३ ॥
१५