________________
७४]
[जीवन-श्रेयस्कर-पाठमाला
छिन्दिनु जालं अबलं व रोहिया,
मच्छा जहा कामगुणे पहाए । घोरेयसीला तवसा उदारा,
धीरा हु भिक्खाचरियं चरन्ति ॥३५।। नहेव कुंचा सम इक्कमन्ता.
तयाणि जालाणि दलित्तु हंसा। पलेन्ति पुत्ता य पई य मज्झं,
ते हं कह नाणुगमिस्समेक्का ? ॥३६॥ पुरोहियं तं ससुयं सदारं,
सोचाऽभिनिक्खम्म पहाय भोए । कुडुम्बसारं विउलुत्तम च,
रायं अभिक्ख समुवाय देवी ॥३७॥ चन्तासी पुरिसो राय !
न सो होई पसंसिश्रो । माहणेण परिच्चत्तं,
धणं आदाउमिच्छसि ॥३८॥ सव्वं जगं जा तुहं,
सव्वं वावि धणं भवे । सव्वं पि ते अपजत्त,
__ नेव ताणाय तं तव ॥३॥ मरिहिसि राय ! जया तयावा,
मणेारमे कामगुणे पहाय । एको हु धम्मो नरदेव! ताणं,
न विजई अन्नमिहेह किंचि ॥४०॥ नाहं रमे पक्खिणि पंजरे वा,
संताणछिन्ना चरिस्सामि माग ।