SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ इसिभासियाई एवं से सिद्ध बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । पासिज्जनामज्झयणं । गतिवागरणगंथाओ पभिति जाव सामित्तं इमं अज्झयणं ताव इमो बीओ पाढो दिस्सति, तंजहा : [६.] जीवा चेव गमणपरिणता पोग्गला चेव गमणपरिणता । दुविधा गती : पयोगगती य वीससागती य [७.] जीवाणं चेव पोग्गलाण चेव । [८.] उदइयपारिणामिए गतिभावे । [९.] गम्ममाणा इति गती। [अ.] उड्ढंगामी जीवा, अधगामी पोग्गला । [ब.क.] पावकम्मकडे णं जीवाणं परिणामे, पावकम्मकडे णं पुग्गलाणं । [ड.] ण कयाति पया अदुक्खं पकासीति । [इ.] अत्तकडा जीवा, किच्चा किच्चा वेदेन्ति, तंजहा : पाणातिवाएणं जाव परिग्गहेणं । एस खलु असंबुद्धे असंवुडकम्मन्ते चाउज्जामे णियण्ठे अट्ठविहं कम्मगण्ठि पगरेति, से य चउहि ठाणेहिं विवागमागच्छति, तंजहा : णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं । अत्तकडा जीवा, णो परकडा, किच्चा किच्चा वेदिन्ति, तंजहा : पाणातिवातवेरमणेणं जाव परिग्गहवेरमणेणं । एस खलु संबुद्धे संवुड-कम्मन्ते चाउज्जामे णियण्ठे अट्टविहं कम्मगण्ठि णो पकरेति, से य चउहिं ठाणेहिं णो विपाकमागच्छति, तंजहा : णेरइएहिं तिरिक्खजोणिएहिं मणुस्सेहिं देवेहिं । लोए ण कताइ णासी ण कताइ ण भवति ण कताइ ण भविस्सति, भुविं च भवति य भविस्सति य, धुवे णितिए सासए अक्खए अव्वए अवट्ठिए निच्चे । से जहा नामते पंच अत्थिकाया ण कयाति णासी जाव णिच्चा एवामेव लोकेऽवि ण कयाति णासी जाव णिच्चे । एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy