SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ISIBHASIYAM esevam se siddhe buddhe ... ņo puņar-avi icc-attham āgacchati tti bemi. havvam Pasijja-nām' ajjhayaņam. gati-vägarana-ganthao pabhiti jāva sāmittam tāva imo bio pad ho dissati, tam-jaha : imam ajjhayanam 30[6.].jina gati : payoga-eos, udaiya-pā 30[6.] jivā c eva gamaņa-pariņatā poggalā ceva gamaņa-pariņatā. duvidbā gati : payoga-gati ya visasā-gati ya [7.] jivāṇam c' eva poggalanam ceva. [8.] udaiya-pāriņāmie gati-bhave. [9.] gammamāņā iti gats. (a) uddham-gāmí jiva, adha-gāmi poggalā. [b. c.] pāva. a;kamma-kade nam jivāņam parināme, pāva-kamma-kade ņam pu ggalāņam. [d.) na kayāti payā adukkham pakāsi'ti. (e.) atta-kada jiva, kicca kiccā vedenti, tam-jabā : pāņâtivāeņam jāva pariggaheņam. esa khalu asambuddhe asamvuda-kammante cāujjāme şiyanțhe athavibam kamma-ganthim pagareti, se ya caubim hāņe4ohim vivāgam agacchati, tam-jabā : neraiebim tirikkha-joņiehim maņussehim devehim. atta-kada jivā, ņo para-kaņā; kiccā kicca vedinti, tam-jaha : pāņâtivata-veramaņeņam jāva pariggahaveramaņeņam. esa khalu sambuddhe samvuda-kammaste căujjāme niyanthe authaviham kamma-ganthim ņo pakareti, se ya caubim 45ļbāņehim no vipākam āgacchati, tam-jahā : neraiehim tirikkha joņiehim maņussehim devehim. loe na katā n āsiņa katāi ņa bhavati na katāi na bhavissati, bhuvim ca bhavati ya bhavissati ya, dhuve șitie sāsae akkhae avvae avatthie nicce. se jaba nāmate panca atthikayā ņa kayāti ņ' āsī jāva ņiccā evām eva soloke vi ņa kayāti ņ' asi jāva picce. evam se siddhe buddhe ...... no, punar-avi icc-attham havvam agacchati tti bemi. 26 Occhamti H. Colophon missing H. 28 ebhiti H. samānitam HD. 29 biu H. 32 "iya D. pario H. gatim-bhāve H. gammanāmāņā H. 33 ivi D. 37 veditam H. jaha missig HD. 38 °de H D. (a)kao (a)căuo(a)nio D. the H. 39 "thi H. remti D. thao H. 40 tam jahā missing HD. 42 päta D. 43 sambuddhe missing HD. samvude samvuda H. ojjāmo HD. 44 Orati H, Cremti D. 31, 1, 22-24 see Viyahapannatti 2. 1, 2 (110b): madai nam niyanthe niruddha-bhave niruddha-bhava-pavance pahiņa-samsārae pahiņa-samsāra-veyanijje vocchiņna-samsāre vocchiņņa-samsāra-veyanijje nithiy'atthe nithiy'atha-karanijje po punar-avi itthattam havvam āgacchati,
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy