SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 55 इसिभासियाई सरीरसाधारणऽट्ठा जोगसंधाणताए णवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायणासुद्धं इतराइतरेहिं कुलेहिं परकडं परणिद्वितं विगतिंगालं विगतधूमं पिण्डं सेज्जं उवधिं च गवेसमाणा संगतविणयोवगारसालिणीओ कलमधुररिभितभासिणीओ संगतगतहसितभणितसुंदरथणजहणपडिरूवाओ इत्थियाओ पासित्ता णो मणसा वि पाउब्भावं गच्छन्ति" [४.] से कधमेतं ? विगतरागता सरागस्स वि य णं अविक्खहतमोहस्स । तत्थ तत्थ इतराइतरेसु कुलेसु परकडं जाव पडिरूवाइं पासित्ता णो मणसा वि पादुब्भावो भवति । [५.] तं कहमिति ? मूलघाते हतो रुक्खो, पुप्फघाते हतं फलं । छिण्णाए मुद्धसूईए कतो तालस्स रोहणं ? ॥१॥ [६.] से कधमेतं ? हत्थिमहारुक्खणिदरिसणं तेल्लापाउधम्मं किंपागफलणिदरिसणं । से जधा णामते साकडिए अक्खं मक्खेज्जा 'एस मे णो भजिस्सति भारं च मे वहिस्सति', एवामेवोवमाए समणे णिग्गन्थे छहिं ठाणेहिं आहारं आहारेमाणे णो अतिक्कमेति : वेदणा वेयावच्चे तं चेव । से जधा णामते जतुकारए इंगालेसु अगणिकायं णिसिरेज्जा 'एस मे अगणिकाए णो विज्झाहिति जतुं च तावेरसामि', एवामेवोवमाए समणे णिग्गन्थे छहिं ठाणेहिं आहारं आहारेमाणे णो अतिक्कमेति : वेदणा वेयावच्चे तं चेव ।से जधा णामते उसुकारए तुसेहिं अगणिकायं णिसिरेज्जा 'एस मे अगणिकाए णो विज्झाहिति उसु च तावेस्सामि', एवामेवोवमाए समणे णिग्गन्थे सेसं तं चेव ॥ एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागज्छति त्ति बेमि । अंबड न्झयणं । २६. कतरे धम्मे पण्णत्ते ? सव्वाउसो सुणेध मे । किणा बम्भणवण्णाभा युद्धं सिक्खन्ति माहणा ॥१॥
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy