________________
55
इसिभासियाई सरीरसाधारणऽट्ठा जोगसंधाणताए णवकोडीपरिसुद्धं दसदोसविप्पमुक्कं उग्गमुप्पायणासुद्धं इतराइतरेहिं कुलेहिं परकडं परणिद्वितं विगतिंगालं विगतधूमं पिण्डं सेज्जं उवधिं च गवेसमाणा संगतविणयोवगारसालिणीओ कलमधुररिभितभासिणीओ संगतगतहसितभणितसुंदरथणजहणपडिरूवाओ इत्थियाओ पासित्ता णो मणसा वि पाउब्भावं गच्छन्ति"
[४.] से कधमेतं ? विगतरागता सरागस्स वि य णं अविक्खहतमोहस्स । तत्थ तत्थ इतराइतरेसु कुलेसु परकडं जाव पडिरूवाइं पासित्ता णो मणसा वि पादुब्भावो भवति ।
[५.] तं कहमिति ? मूलघाते हतो रुक्खो, पुप्फघाते हतं फलं । छिण्णाए मुद्धसूईए कतो तालस्स रोहणं ? ॥१॥
[६.] से कधमेतं ? हत्थिमहारुक्खणिदरिसणं तेल्लापाउधम्मं किंपागफलणिदरिसणं । से जधा णामते साकडिए अक्खं मक्खेज्जा 'एस मे णो भजिस्सति भारं च मे वहिस्सति', एवामेवोवमाए समणे णिग्गन्थे छहिं ठाणेहिं आहारं आहारेमाणे णो अतिक्कमेति : वेदणा वेयावच्चे तं चेव । से जधा णामते जतुकारए इंगालेसु अगणिकायं णिसिरेज्जा 'एस मे अगणिकाए णो विज्झाहिति जतुं च तावेरसामि', एवामेवोवमाए समणे णिग्गन्थे छहिं ठाणेहिं आहारं आहारेमाणे णो अतिक्कमेति : वेदणा वेयावच्चे तं चेव ।से जधा णामते उसुकारए तुसेहिं अगणिकायं णिसिरेज्जा 'एस मे अगणिकाए णो विज्झाहिति उसु च तावेस्सामि', एवामेवोवमाए समणे णिग्गन्थे सेसं तं चेव ॥
एवं से सिद्धे बुद्धे....णो पुणरवि इच्चत्थं हव्वमागज्छति त्ति बेमि ।
अंबड न्झयणं ।
२६. कतरे धम्मे पण्णत्ते ? सव्वाउसो सुणेध मे । किणा बम्भणवण्णाभा युद्धं सिक्खन्ति माहणा ॥१॥