________________
ISIBHĀSIYAIM
sarira-sādhāran'aybā joga-samdhāṇatāe ņava-kodi-parisuddham dasa-dosa-vippamukkam uggam'uppāyaṇā-suddham itara-itarehim kulebim para kadam para-niųhitam vigat'ingalam vigata
dhūmam pindam sejjam uvadhim ca gavesamāņā samgata-viņa. 35 yôvagāra-saliņio kala-madhura-ribhita-bhāsiņjo samgāta-gata.
hasita-bhasita-sundara-thaņa-jahaņa-padirūvão itthiyão pāsitta no manasā vi pāubbhāvam gacchanti." ---- [4.] se kadham etam? vigatarāgatā sarāgass' avi ya nam
avikkha-hata-mohassa. tattha tattha itara-itaresu kulesu para40 kadam jāva padiruvão pāsittā ņo maņasā vi pădubbhavo bhavati. [5.] tam kaham iti ?
mula-ghate hato rukkho, puppha-ghate hatam phalam
chiņņāe muddha-sūje kato talassa rohanam ? (1) 16.se kadham etam? hatthi-mahārukkha-nidarisanam tellapau-dhammam kimpāga-phala-ạidarisanam. se jadba namate sākadie akkham makkhejja 'esa me no bhajissati bhaaram ca me vahissati', evam evóvamãe samaņe nigganthe chahim thaņehim
abaram ahāremāņe no atikkameti : vedaņā veyāvacce tam ceva. xose jadhā ņamate jatukārae ingalesuagani-kāyam nisirejjā 'esa me agaại-kāe ṇo vijjhahiti jatum ca tāvessāmi', evām evôvamãe samane nigganthe chahim hāņehim ahāram ābāremāņe no atikkameti: vedaņā veyāvacce tam ceva. se jadbā ņāmate usu
kārae tusebim agani-kāyam nisirejjā 'esa me agai-kae no vijjhas, hiti usum ca tāvessāmi', evām evôvamāe samaņe nigganthe sesam
tam ceva. evam se siddhe buddhe ... ņo puñar-avi ice-attham bavvam āgacchati tti bemi.
Ambad'ajjhayaņas.
26.
katare dhamme paņņatte ? savv'auso suņedha me
kinā bambhaņa-vaņņ'ābhā yuddham sikkhanti mābaņā (1)
31 thá- tāe na missing H. samdhanatā D. 33 kada H D. imggā° H, 34 esamāna H. 35 Oniu H. bhiribhio H. tasio H. 36 'yu H. 37 pähuo H. 38 katham D. Prāggattă H. 39 hite H, tattha (2) missing H. rätaresu H. 40 kada jāva rüvāim HD. 43 chināè H, sūyie H. 45 katham H. maha rukkhe H D. nida missing D. 46 dhamam H. jatha H. 47 Ossadi HD. 48 chahi H. tthā° H, nehl D. 49 ram āhāre missing Homāne vā no HD. eve H. 50 ingão H. 51 vijjā H. tāvio D. evôvā° H. 52 chahi H. tịhão H. 53 se ja ņā° D. 54 tusihi H. mirejjā vijjhātissati H D. evôvā° H. 26. Mayanga. dhamme. (1) mavvāuso H, savvā (mahā) uso D. kinnā HD.
26, 1 arsty. 1, 9, 1; 11, 1.