________________
इसिभांसियाई
१७.
इमा विज्जा महाविज्जा सव्वविज्जाण उत्तमा । जं विज्जं साहइत्ताणं सव्वदुक्खाण मुच्चती ॥१॥ जेण बन्धं च मोक्खं च जीवाणं गतिरागतिं । आयाभावं च जाणाति सा विज्जा दुक्खमोयणी ॥२॥ वि दुणा अरहता इसिणा बुझतं ।
सम्मं रोगपरिणाणं, ततो तस्स विणिच्छितं । रोगो सहपरिणाणं जोगो रोगतिगिच्छितं ॥३॥ सम्म कम्मपरिण्णाणं, ततो तस्स विमोक्खणं । कम्ममोक्खपरिणाणं करणं च विमोक्खणं ॥ ४ ॥ मम्मं ससल्लजीवं च पुरिसं वा मोहघातिणं । सल्लुद्धरणजोगं च जो जाणइ स सल्लहा ||५|| बन्धणं मोयणं चेव तहा फलपरंपरं । जीवाण जो विजाणाति कम्माणं तु स कम्मही ॥६॥
सावज्जजोगं णिहिलं विदित्ता तं चैव सम्मं परिजाणिऊणं ।
तीतस्स णिन्दाए समुट्ठितप्पा सावजवृत्तिं तु ण सहेज्जा ॥७॥ सज्झायज्झाणोवगतो जितप्पा संसारवासं बहुधा विदित्ता | सावज्जवुत्तीकरणेऽठितप्पा
निरवज्जवित्ती उ समाहरेज्जा ||८||
35
परकीय सव्वसावज्जं जोगं इह अज्ज दुच्चरियं णायरे अपरिसेसं । णिरंवंज्जे
ठितस्स णो कप्पति पुणरवि सावज्जं सेवित्तए ।
एवं से सिद्धे बुद्धे.... णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि ।
दु
।
१८.
जाव
अयते खलु भो जीवे वज्जं समादियति । से कहमेतं : पाणातिवाएंणं परिग्गहेणं, अरति- जाव मिच्छादंसणसल्लेणं वज्जं समाइत्ता हत्थच्छेयणाईं पायच्छेयणाई जाव अणुपरियन्ति णवमुद्दे सगमेणं । जे खलु भो जीवे णो वज्जं समादियति, से कहमेतं ? वरिस व कण्हेण