SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ISIBHASIYĀIM 17. imā vijjā mabā-vijjā savva.vijjāņa uttamā jam vijjam sāhaittāņam savva-dukkhāņa niuccali (1) jena bandham ca mokkham ca jivaņam gati r-āgatim aya-bhavam ca jāņāti sā vijjā dukkha-moyani (2) Viduņā arabatā isiņā buitam. sammam roga-pariņņāņam, tato tassa viņicchitam rog'osaba-pariņņāņam jogo roga-tigicchitam (3) sammam kamma-parinņāņam tato tassa vimokkhanam kamma-mokkha-pariņņāņam karanam ca yimokkhaṇam (4) mammam sasalla-jivam ca purisam va moha-ghatiņam sall'ud dharana-jogam ca jo jāņai sa sallaha (5) bandhanam moyaņam ceva tabā phala-paramparam jivāņa jo vijānāti kammāņam tu sa kammahā (6 savajja-jogam ņihilam viditțā tam ceva samma parijāņiüņam titassa Ņindāe samuthit'appa sāvajja.vuttim tu ņa saddahejja (7) sajjhaya-jhānovagato jit'appa samsāra-vasam bahudbā viditta sāvajja-vutti-karane 'hit'appa niravajja-vitti u samāharejja (8) parakiya-savva-sävajjam jogam iha ajja duccariyam n' āyare aparisęsam ņiravajje țhitassa ņo kappati punar-avisāvajjam sevittae. evam se siddhe buddhe......ņo puņar-avi icc-attam hayvam āgacchati tti bemi. Vidu-ņām'ajjhayaņam. 18. ayate khalu bho jive vajjam samādiyati. se kaham etam? pāņâtivācņam jāva pariggaheṇam, arati- jāva miccha-damsaņasalleņam vajjam samāitta hattha-ccheyaņāim pāya-ccheyaņāim jāva anupariyattanti navam'uddesa-gamenam. je khalu bho jive 5 no vajjam samadiyati, se kaham etam ? Varisa v ak an hen a 17. Vidū (behind it : Vimpū D). vijjā. (2) jāvānam H. (3) semmam H. (vi)nicchio D. yogo ya tio H. (4) oksaņam (1) H. pariņāo (2) D. (6) a missing H. (8) jjhā HD. one 'kitappă D. 2 pakkhiya sava sivajjam H a jjha H, ajjham D. 3 ghitao H. Colophon missing H. 18. Varise Kanhe. vaije. 1 °diti H, 3 llena D. pāyaṇāim H.
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy