________________
इसिभासियाई
सोयव्वमेव वदती, सोयव्वमेव पवदति, जेण समयं जीवे सव्वदुक्खाणं मुञ्चति । तम्हा सोयव्वातो परं णत्थि सोयं ती देवनारदेण अरहता इसिणा बुइयं ।
पाणातिपातं तिविहं तिविहेणं णेव कुज्जा ण कारवे : पढमं सोयव्वलक्खणं । मुसावादं तिविहं तिविहेणं णेव बूया ण भासए : बितियं सोयव्वलक्खणं । अदत्तादाणं तिविहं तिविहेणं णेव कुज्जा ण कारवे : ततियं सोयवलक्खणं । अब्बम्भ-परिग्गहं तिविहं तिविहेणं णेव कुज्जा ण कारवे : चउत्थं सोयवलक्खणं ।
सव्वं च सव्वहिं चेव सव्वकालं च सव्वहा । निम्ममत्तं विमुत्तिं च विरतिं चेव सेवते ॥१॥ सव्वतो विरते दन्ते सव्वतो परिनिव्वुडे । सव्वतो विप्पमुक्कप्पा सव्वत्थेसु समं चरे ॥२॥ सव्वं सोयव्वमादाय अडयं उवहाणवं । सव्वदुक्खप्पहीणे उ सिद्धे भवति णीरए ॥३॥
सच्चं चेवोवसेवन्ती, दत्तं चेवोवसेवन्ती, बम्भं चेवोवसेवन्ती । सच्चं चेवोवहाणवं, दत्तं चेवोवहाणवं, बम्भं चेवोवहाणवं ।
एवं से बुद्धे विरते विपावे दन्ते दविए अलं ताई णो पुणरवि इच्चत्थं हव्वमागच्छति त्ति बेमि । -
पढमं नारदज्झयणं समत्तं ।
२.
जस्स भीता पलायन्ति जीवा कम्माणुगामिणो ।
तमेवादाय गच्छन्ति किच्चा दिन्नं व वाहिणी ॥१॥ वज्जियपुत्तेण अरहता इसिणा बुइतं ।
दुक्खा परिवित्तसन्ति पाणा मरणा जम्मभया य सव्वसत्ता । तस्सोवसमं गवेसमाणे अप्पे आरंभभीरुए ण सत्ते ॥२॥