________________
ISIBHĀSIYĀIM
1.
10
soyavvam eva vadati, soyavvam eva pavadati, jena samayam jive savva-dukkhāņa muccati. tamhā soyavvāto param ņ' atthi soyam ti deva-Nāra deņa arahatā isiņā buiyam.
panatipātam tivibam tivibeņam ņ' eva kujjā ņa kārave : pa. 5 dhamam soyavva-lakkhaṇam. musā-vādam tiviham tivihenam
n'eva büyā ņa bbasae : bitiyam soyavva-lakkhaṇam. adatt'adanam tiviham tivihenam n eva kujjā ņa kārave : tatiyam soyavva. lakkhaṇam. abbambha-parigga ham tiviham tivihenam n' eva kujja ņa kārave : cauttham soyavva-lakkaņam.
savvam ca savvahim ceva savva-kalam ca savvaha nimmamattam vimuttim ca viratim ceva sevate (1) savvato virate dante savvato parinivvude savvato vippamukk'appā savv'atthesu samam care (2) savvam soyayvam ādāya adayam uvahāṇavam
savva-dukkha-ppahime u siddhe bhavati ņirae (3) saccam c' evôvasevanti, dattam cevovasevanti, bambham c' evôva. sevanti. saccam cevôvabāņavam, dattam cevovahāṇavam, bambham c'evôvabāņavam.
evam se buddhe virate vipave dante davie alam tāí ņo punar-avi 20 icc-attham hayvam āgacchati tti bemi,
padhamam Nārad'ajjhayaņam samattam.
15
2.
jassa bhitā palāyanti jivā kammāņugāmiņo
tam ev' adāya gacchanti kiccă dinnam va vāhiņi (1) Vajjiya putteņa arahatā isiņā buitam.
dukkha parivittasanti pāņā maraņā jamma-bhayā ya savvasatta
tassôvasamam gavesamāņe appe ārambha-bhirue na satte (2) 1. Närada. soyavvam (this the key-words of the Sam gahani). Regarding the beginning cp. Peterson, A Third Report...(Bombay 1887) p. 253 (=P). 1 pavavati H, padavati P, vadati D. 3 °ņo HP. 9 tattha instead of cauttham H. 16 saccam c'evo missing HD. 19. evam...by HD mostly not written in full. 1-5: evam se buddhe; 6. 8. 24 : evam siddhe buddhe; the remaining ones : evam se siddhe buddhe; 1 :-āgacchai H, ägacchejja D; otherwise concluded after buddhe (4 : evam se buddhe mutte D) or abbreviated. After the running number of the chapter, which H adds, mostly follows, from 20 onward : siddhi 19 tại H. 21 pao missing H.
2. Vajjiyaputte. jassa.
1, L. 2=17, 1 d. L. 4=Āyāra 11, 27. 3 d=9, 29d=29, 19d=34, 60m3, 11d; bhavati nīrae Dasā 5, 16.