SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १५२ ऋषिभाषितटीका रकः कोपं मानं मायां लोभं कृत्वा महाबाणमात्मा विध्यत्यात्मानम् । मन्ये बाणेन विद्ध एकमेव भवं विनीयते, क्रोध-मान-माया-लोभ-बाणेन विद्धस्तु भवसन्ततिं नीयते जनः (१-८)॥(९)(१०)(११)(१२)।। स्वस्मिन् गृहे प्रदीप्ते किं परं गृहं धावसि ? स्वमेव गृहं निरिच्य ततो गच्छेत् परं गृहम् (१३)॥ आत्मार्थे जागृहि, मा भूः परार्थाभिधारकः, तादृशस्यात्मार्थो हीयते (१४)।(१५) (१६ ) (१७)। जागृहि, मा स्वपिहि, मा धर्मचरणे प्रमत्तस्य तव चौराः पञ्चेन्द्रियादयः कषायान्ताः संयमयोगयोर्दुर्गतिगमने वा बहु कर्म कार्युः, हिड त्ति कर्म विशेषणं त्वज्ञातार्थम् (१८-२०)॥ अज्ञात अट्टालके जाग्रच्छोचनीयोऽसि णाहिसि त्ति यथा कश्चिद् धनहीनो व्रणितः सन्नौषधमूल्यमविन्दन् दातुं न शक्यः (२१)॥ हे नरा, जागृत नित्यम् ! जाग्रतो हि सुप्तं स्वप्नमेव जागर्ति धर्मे जाग्रतोऽप्रमत्तस्यालस्यं न विद्यते स्वप्नकल्पमित्यर्थः । यः स्वपिति न स सुखी, जाग्रत् तु सुखी भवति (२२)॥(२३)। औद्दालकीयमध्ययनम् । भृशमुत्पतता क्रोधेनेति शेषः उत्पतन्तं कञ्चित् प्रियेण प्रियवचनेन वक्ष्यामि किं शान्तं पापमिति सान्त्वनं वक्ष्याम्युत ण सन्तं ति अशान्तं तं पुरुषमिति शेषो वक्ष्यामि यथा हे तुष तुषकल्प निःसारजनेति ! एतत्तु मुनेर्न युज्यत इति भावः - मम चान्येषां च कोपः पात्रं प्रति किञ्चित् पुरुषं मुक्तो दुःखावहो भवति । तस्मात् खलत्पतन्तं सहसा कोपं निगृह्णन्तु मुनयो । यदि वा उत्पतन् कोपो निगृहीतव्यः । मोहं ति मोहः (१)। वर्तेर्बलं न क्षिप्तं नावमन्तव्यम् , क्रोधाग्नेस्तु बलं परं परमं बहेरल्पा गतिः, कोपाग्नेरमिता (२)॥ (३) (४) (५) (६) (७) ॥ पूर्व मेरुगिरिवद् गम्भीरसारेऽपि संयमे भूत्वा स्थित्वा कोपोद्गमरजसा धूत आवृतोऽसारत्वमतिछेत्यभिगच्छति (८)। महाविष इवाहिः :सो दृप्तोऽदत्ता कुरोदयोऽङ्कुरायाप्युदयो न दत्तो येन स तथा चरेत् स रुष्यंस्तिष्ठति विषं च वृथा मुक्तवान् निर्विषत्वमुपागतो भवति, एवं तपोबलस्थोऽपि नित्यं क्रोधपरायणोऽचिरेणापि कालेन तपोरिक्तत्वमृच्छति (९.१०) ॥ गम्भीरोऽपि तपोराशिर्जीवानां साधुभिः पुरुषैर्दुःखेन कृच्छ्रतः संचितः, कोपाग्निस्त्वाक्षेपिणामाकर्षतां तपःकाष्ठानि दहति क्षणात् वनकाष्ठानीव दवाग्निः (११) ॥ (१२) (१३) (१४) ॥ महाराजत्ति सम्बोधनं श्लोकस्यान्यस्मात् कस्माच्चिदन्वयादिहावतारितत्वं प्रकटीकरोति (१५)। हृष्टं करोति पुरुषमनिरुध्यमानः कोपः, विमुच्यमानस्तु भस्म करोति भस्मीकरोति,
SR No.022594
Book TitleIsibhasiyaim
Original Sutra AuthorN/A
AuthorWalther Schubring, Dalsukh Malvania
PublisherL D Indology
Publication Year1974
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy